1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 3, Verse 4

Chapter 3, Verse 4

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥३- ४॥ Recitation, breakdown, reordering, and translation.
00:03:04  |   Tue 01 Mar 2022
Chapter 3, Verse 3

Chapter 3, Verse 3

श्रीभगवानुवाच लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३- ३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:59  |   Sun 27 Feb 2022
Chapter 3, Verse 2

Chapter 3, Verse 2

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥३- २॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:40  |   Sat 26 Feb 2022
Chapter 3, Verse 1

Chapter 3, Verse 1

अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥३- १॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:56  |   Fri 25 Feb 2022
Chapter 2, Verse 72

Chapter 2, Verse 72

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥२- ७२॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:00  |   Thu 24 Feb 2022
Chapter 2, Verse 71

Chapter 2, Verse 71

विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिमधिगच्छति ॥२- ७१॥ Recitation, breakdown, reordering, and translation.
00:03:40  |   Wed 23 Feb 2022
Chapter 2, Verse 70

Chapter 2, Verse 70

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥२- ७०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:27  |   Tue 22 Feb 2022
Chapter 2, Verse 69

Chapter 2, Verse 69

या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२- ६९॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:56  |   Mon 21 Feb 2022
Chapter 2, Verse 68

Chapter 2, Verse 68

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६८॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:13  |   Sun 20 Feb 2022
Chapter 2, Verse 67

Chapter 2, Verse 67

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥२- ६७॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:02  |   Sat 19 Feb 2022
Chapter 2, Verse 66

Chapter 2, Verse 66

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥२- ६६॥ Recitation, breakdown, reordering, translation, and commentary. Time magazine article reporting that relig…
00:03:31  |   Fri 18 Feb 2022
Chapter 2, Verse 65

Chapter 2, Verse 65

प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥२- ६५॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:02  |   Thu 17 Feb 2022
Chapter 2, Verse 64

Chapter 2, Verse 64

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥२- ६४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:31  |   Wed 16 Feb 2022
Chapter 2, Verse 63

Chapter 2, Verse 63

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥२- ६३॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:30  |   Tue 15 Feb 2022
Chapter 2, Verse 62

Chapter 2, Verse 62

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥२- ६२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:21  |   Mon 14 Feb 2022
Chapter 2, Verse 61

Chapter 2, Verse 61

तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ६१॥ Recitation, breakdown, reordering, translation, and commentary.
00:06:16  |   Sun 13 Feb 2022
Chapter 2, Verse 60

Chapter 2, Verse 60

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥२- ६०॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:37  |   Sat 12 Feb 2022
Chapter 2, Verse 59

Chapter 2, Verse 59

विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥२- ५९॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:26  |   Fri 11 Feb 2022
Chapter 2, Verse 58

Chapter 2, Verse 58

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५८॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:23  |   Thu 10 Feb 2022
Chapter 2, Verse 57

Chapter 2, Verse 57

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥२- ५७॥ Recitation, breakdown, reordering, and translation.
00:03:45  |   Wed 09 Feb 2022
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.