1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 2, Verse 14

Chapter 2, Verse 14

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥२- १४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:53  |   Sun 26 Dec 2021
Chapter 2, Verse 13

Chapter 2, Verse 13

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥२- १३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:56  |   Sun 26 Dec 2021
Chapter 2, Verse 12

Chapter 2, Verse 12

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥२- १२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:15  |   Sat 25 Dec 2021
Chapter 2, Verse 11

Chapter 2, Verse 11

श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥२- ११॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:13  |   Sat 25 Dec 2021
Chapter 2, Verse 10

Chapter 2, Verse 10

तमुवाच हृषीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥२- १०॥ Recitation, breakdown, reordering, and translation.
00:04:08  |   Fri 24 Dec 2021
Chapter 2, Verse 9

Chapter 2, Verse 9

संजय उवाच एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥२- ९॥ Recitation, breakdown, reordering, and translation.
00:03:10  |   Fri 24 Dec 2021
Chapter 2, Verse 8

Chapter 2, Verse 8

न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥२- ८॥ Recitation, breakdown, reordering, and translation.
00:03:40  |   Thu 23 Dec 2021
Chapter 2, Verse 7

Chapter 2, Verse 7

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥२- ७॥ Recitation, breakdown, reordering, translation, and comment…
00:04:55  |   Wed 22 Dec 2021
Chapter 2, Verse 6

Chapter 2, Verse 6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥२- ६॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:15  |   Tue 21 Dec 2021
Chapter 2, Verse 5

Chapter 2, Verse 5

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥२- ५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:36  |   Mon 20 Dec 2021
Chapter 2, Verse 4

Chapter 2, Verse 4

अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रति योत्स्यामि पूजार्हावरिसूदन ॥२- ४॥ Recitation, breakdown, reordering, and translation.
00:03:19  |   Sun 19 Dec 2021
Chapter 2, Verse 3

Chapter 2, Verse 3

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥२- ३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:47  |   Sat 18 Dec 2021
Chapter 2, Verse 2

Chapter 2, Verse 2

श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२- २॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:21  |   Fri 17 Dec 2021
Chapter 2, Verse 1

Chapter 2, Verse 1

संजय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥२- १॥ Recitation, breakdown, reordering, and translation.
00:02:52  |   Thu 16 Dec 2021
Introduction

Introduction

Motivation for the podcast. Definitions of 'संधि विच्छेद' and 'अन्वय.'
00:06:05  |   Wed 15 Dec 2021
Chapter 1, Verse 47

Chapter 1, Verse 47

संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥१-४७॥ Recitation, breakdown, reordering, and translation.
00:03:04  |   Tue 14 Dec 2021
Chapter 1, Verse 46

Chapter 1, Verse 46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥१-४६॥ Recitation, breakdown, reordering, and translation.
00:02:40  |   Mon 13 Dec 2021
Chapter 1, Verse 45

Chapter 1, Verse 45

अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥१-४५॥ Recitation, breakdown, reordering, and translation.
00:03:05  |   Sun 12 Dec 2021
Chapter 1, Verse 44

Chapter 1, Verse 44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥१-४४॥ Recitation, breakdown, reordering, translation, and commentary.
00:02:59  |   Sat 11 Dec 2021
Chapter 1, Verse 43

Chapter 1, Verse 43

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥१-४३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:26  |   Fri 10 Dec 2021
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.