1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 6, Verse 16

Chapter 6, Verse 16

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥६- १६॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:28  |   Tue 22 Oct 2024
Chapter 6, Verse 15

Chapter 6, Verse 15

युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥६- १५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:43  |   Sat 24 Aug 2024
Chapter 6, Verses 13-14

Chapter 6, Verses 13-14

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६- १३॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥६- १४॥ Recitation…
00:07:11  |   Sun 04 Aug 2024
Chapter 6, Verses 11-12

Chapter 6, Verses 11-12

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥६- ११॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥६- १२॥ Recitatio…
00:06:59  |   Wed 17 Jul 2024
Chapter 6, Verse 10

Chapter 6, Verse 10

योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥६- १०॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:34  |   Sun 21 Apr 2024
Chapter 6, Verse 9

Chapter 6, Verse 9

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥६- ९॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:07  |   Sun 24 Mar 2024
Chapter 6, Verses 7-8

Chapter 6, Verses 7-8

जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥६- ७॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६- ८॥ Recitation, breakd…
00:07:58  |   Sun 17 Mar 2024
Chapter 6, Verse 6

Chapter 6, Verse 6

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६- ६॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:01  |   Sun 17 Mar 2024
Chapter 6, Verse 4

Chapter 6, Verse 4

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥६- ४॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:29  |   Sun 28 Jan 2024
Chapter 6, Verse 5

Chapter 6, Verse 5

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥६- ५॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:48  |   Sun 28 Jan 2024
Chapter 6, Verse 3

Chapter 6, Verse 3

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥६- ३॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:36  |   Sat 30 Sep 2023
Chapter 6, Verse 2

Chapter 6, Verse 2

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥६- २॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:48  |   Sun 27 Aug 2023
Chapter 6, Verse 1

Chapter 6, Verse 1

श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥६- १॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:06  |   Wed 23 Aug 2023
Chapter 5, Verse 29

Chapter 5, Verse 29

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥५- २९॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:26  |   Sun 30 Jul 2023
Chapter 5, Verses 27-28

Chapter 5, Verses 27-28

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥५- २७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥५- २८॥ Reci…
00:08:26  |   Mon 26 Jun 2023
Chapter 5, Verse 26

Chapter 5, Verse 26

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥५- २६॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:58  |   Sun 18 Jun 2023
Chapter 5, Verse 25

Chapter 5, Verse 25

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥५- २५॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:10  |   Sat 17 Jun 2023
Chapter 5, Verse 24

Chapter 5, Verse 24

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥५- २४॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:37  |   Fri 26 May 2023
Chapter 5, Verse 23

Chapter 5, Verse 23

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥५- २३॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:40  |   Fri 26 May 2023
Chapter 5, Verse 22

Chapter 5, Verse 22

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५- २२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:51  |   Wed 03 May 2023
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.