1. EachPod
EachPod
The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 1, Verse 19

Chapter 1, Verse 19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१-१९॥ Recitation, breakdown, reordering, and translation.
00:02:40  |   Sun 14 Nov 2021
Chapter 1, Verses 17-18

Chapter 1, Verses 17-18

काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥१-१७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥१-१८॥ Recitation, brea…
00:04:52  |   Sat 13 Nov 2021
Chapter 1, Verse 16

Chapter 1, Verse 16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥१-१६॥ Recitation, breakdown, reordering, and translation.
00:02:19  |   Sat 13 Nov 2021
Chapter 1, Verse 15

Chapter 1, Verse 15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१-१५॥ Recitation, breakdown, reordering, and translation.
00:03:26  |   Fri 12 Nov 2021
Chapter 1, Verse 14

Chapter 1, Verse 14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१-१४॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:42  |   Fri 12 Nov 2021
Chapter 1, Verse 13

Chapter 1, Verse 13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१-१३॥ Recitation, breakdown, reordering, and translation.
00:03:32  |   Thu 11 Nov 2021
Chapter 1, Verse 12

Chapter 1, Verse 12

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१-१२॥ Recitation, breakdown, reordering, and translation.
00:03:04  |   Thu 11 Nov 2021
Chapter 1, Verse 11

Chapter 1, Verse 11

अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥१-११॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:57  |   Wed 10 Nov 2021
Chapter 1, Verse 10

Chapter 1, Verse 10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१-१०॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:32  |   Wed 10 Nov 2021
Chapter 1, Verse 9

Chapter 1, Verse 9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥१-९॥ Recitation, breakdown, reordering, and translation.
00:02:47  |   Tue 09 Nov 2021
Chapter 1, Verse 8

Chapter 1, Verse 8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥१-८॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:37  |   Mon 08 Nov 2021
Chapter 1, Verse 7

Chapter 1, Verse 7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥१-७॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:05  |   Sun 07 Nov 2021
Chapter 1, Verse 6

Chapter 1, Verse 6

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥१-६॥ Recitation, breakdown, reordering, and translation.
00:02:45  |   Sat 06 Nov 2021
Chapter 1, Verse 5

Chapter 1, Verse 5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥१-५॥ Recitation, breakdown, reordering, and translation.
00:02:33  |   Fri 05 Nov 2021
Chapter 1, Verse 4

Chapter 1, Verse 4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥१-४॥ Recitation, breakdown, reordering, translation and commentary.
00:03:26  |   Thu 04 Nov 2021
Chapter 1, Verse 3

Chapter 1, Verse 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥१-३॥ Recitation, breakdown, reordering, translation and commentary.
00:03:10  |   Wed 03 Nov 2021
Chapter 1, Verse 2

Chapter 1, Verse 2

संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥१-२॥ Recitation, breakdown, reordering, translation and commentary.
00:02:59  |   Tue 02 Nov 2021
Chapter 1, Verse 1

Chapter 1, Verse 1

धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१-१॥ Recitation, breakdown, reordering, and translation.
00:02:47  |   Mon 01 Nov 2021
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.