1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 1, Verse 42

Chapter 1, Verse 42

संकरो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१-४२॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:42  |   Thu 09 Dec 2021
Chapter 1, Verse 41

Chapter 1, Verse 41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥१-४१॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:35  |   Wed 08 Dec 2021
Chapter 1, Verse 40

Chapter 1, Verse 40

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥१-४०॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:17  |   Tue 07 Dec 2021
Chapter 1, Verses 38-39

Chapter 1, Verses 38-39

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥१-३८॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥१-३९॥ Recitation, breakdown, r…
00:05:29  |   Mon 06 Dec 2021
Chapter 1, Verse 37

Chapter 1, Verse 37

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥१-३७॥ Recitation, breakdown, reordering, and translation.
00:03:20  |   Sun 05 Dec 2021
Chapter 1, Verse 36

Chapter 1, Verse 36

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥१-३६॥ Recitation, breakdown, reordering, and translation.
00:03:11  |   Sat 04 Dec 2021
Chapter 1, Verse 35

Chapter 1, Verse 35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥१-३५॥ Recitation, breakdown, reordering, and translation.
00:03:37  |   Fri 03 Dec 2021
Chapter 1, Verse 34

Chapter 1, Verse 34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥१-३४॥ Recitation, breakdown, reordering, and translation.
00:02:43  |   Thu 02 Dec 2021
Chapter 1, Verse 33

Chapter 1, Verse 33

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥१-३३॥ Recitation, breakdown, reordering, and translation.
00:03:32  |   Wed 01 Dec 2021
Chapter 1, Verse 32

Chapter 1, Verse 32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥१-३२॥ Recitation, breakdown, reordering, translation and commentary.
00:04:12  |   Tue 30 Nov 2021
Chapter 1, Verse 31

Chapter 1, Verse 31

निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥१-३१॥ Recitation, breakdown, reordering, translation and commentary.
00:03:09  |   Mon 29 Nov 2021
Chapter 1, Verse 30

Chapter 1, Verse 30

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥१-३०॥ Recitation, breakdown, reordering, translation and commentary. This episode refers to the following scene: …
00:04:26  |   Mon 29 Nov 2021
Chapter 1, Verses 28-29

Chapter 1, Verses 28-29

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥१-२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥१-२९॥ Recitation, breakdown, reordering, translation an…
00:04:15  |   Sun 28 Nov 2021
Chapter 1, Verse 27

Chapter 1, Verse 27

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥१-२७॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । Recitation, breakdown, reordering, translation and commentary.
00:03:02  |   Wed 17 Nov 2021
Chapter 1, Verse 26

Chapter 1, Verse 26

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥१-२६॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । Recitation, breakdown, reordering, and translation.
00:04:23  |   Wed 17 Nov 2021
Chapter 1, Verse 25

Chapter 1, Verse 25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥१-२५॥ Recitation, breakdown, reordering, and translation.
00:02:50  |   Tue 16 Nov 2021
Chapter 1, Verse 24

Chapter 1, Verse 24

संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१-२४॥ Recitation, breakdown, reordering, and translation.
00:03:01  |   Tue 16 Nov 2021
Chapter 1, Verse 23

Chapter 1, Verse 23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥१-२३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:29  |   Mon 15 Nov 2021
Chapter 1, Verse 22

Chapter 1, Verse 22

यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥१-२२॥ Recitation, breakdown, reordering, and translation.
00:02:37  |   Mon 15 Nov 2021
Chapter 1, Verses 20-21

Chapter 1, Verses 20-21

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥१-२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥१-२१॥ Rec…
00:05:18  |   Mon 15 Nov 2021
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.