1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 2, Verse 34

Chapter 2, Verse 34

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥२- ३४॥ Recitation, breakdown, reordering, and translation.
00:02:52  |   Tue 18 Jan 2022
Chapter 2, Verse 33

Chapter 2, Verse 33

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥२- ३३॥ Recitation, breakdown, reordering, and translation.
00:03:16  |   Mon 17 Jan 2022
Chapter 2, Verse 32

Chapter 2, Verse 32

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२- ३२॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:16  |   Sun 16 Jan 2022
Chapter 2, Verse 31

Chapter 2, Verse 31

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥२- ३१॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:15  |   Sat 15 Jan 2022
Chapter 2, Verse 30

Chapter 2, Verse 30

देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥२- ३०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:23  |   Fri 14 Jan 2022
Chapter 2, Verse 29

Chapter 2, Verse 29

आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२- २९॥ Recitation, breakdown, reordering, translation, and commentary. This…
00:04:26  |   Thu 13 Jan 2022
Chapter 2, Verse 28

Chapter 2, Verse 28

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२- २८॥ Recitation, breakdown, reordering, and translation.
00:03:22  |   Wed 12 Jan 2022
Chapter 2, Verse 27

Chapter 2, Verse 27

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२- २७॥ Recitation, breakdown, reordering, and translation.
00:03:17  |   Tue 11 Jan 2022
Chapter 2, Verse 26

Chapter 2, Verse 26

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२- २६॥ Recitation, breakdown, reordering, and translation.
00:03:20  |   Mon 10 Jan 2022
Chapter 2, Verse 25

Chapter 2, Verse 25

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२- २५॥ Recitation, breakdown, reordering, and translation.
00:03:31  |   Sun 09 Jan 2022
Chapter 2, Verse 24

Chapter 2, Verse 24

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२- २४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:25  |   Sat 08 Jan 2022
Chapter 2, Verse 23

Chapter 2, Verse 23

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥२- २३॥ Recitation, breakdown, reordering, translation, and commentary. Visit https://en.wikipedia.org/wiki/Neti_ne…
00:02:52  |   Fri 07 Jan 2022
Chapter 2, Verse 22

Chapter 2, Verse 22

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥२- २२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:02  |   Thu 06 Jan 2022
Chapter 2, Verse 21

Chapter 2, Verse 21

वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२- २१॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:37  |   Wed 05 Jan 2022
Chapter 2, Verse 20

Chapter 2, Verse 20

न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२- २०॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:59  |   Tue 04 Jan 2022
Chapter 2, Verse 19

Chapter 2, Verse 19

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२- १९॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:11  |   Mon 03 Jan 2022
Chapter 2, Verse 18

Chapter 2, Verse 18

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥२- १८॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:35  |   Wed 29 Dec 2021
Chapter 2, Verse 17

Chapter 2, Verse 17

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥२- १७॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:25  |   Tue 28 Dec 2021
Chapter 2, Verse 16

Chapter 2, Verse 16

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥२- १६॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:51  |   Mon 27 Dec 2021
Chapter 2, Verse 15

Chapter 2, Verse 15

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥२- १५॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:34  |   Mon 27 Dec 2021
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.