1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 2, Verse 56

Chapter 2, Verse 56

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥२- ५६॥ Recitation, breakdown, reordering, and translation.
00:03:19  |   Tue 08 Feb 2022
Chapter 2, Verse 55

Chapter 2, Verse 55

श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥२- ५५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:42  |   Mon 07 Feb 2022
Chapter 2, Verse 54

Chapter 2, Verse 54

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥२- ५४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:28  |   Sun 06 Feb 2022
Chapter 2, Verse 53

Chapter 2, Verse 53

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥२- ५३॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:27  |   Sat 05 Feb 2022
Chapter 2, Verse 52

Chapter 2, Verse 52

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥२- ५२॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:53  |   Fri 04 Feb 2022
Chapter 2, Verse 51

Chapter 2, Verse 51

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥२- ५१॥ Recitation, breakdown, reordering, and translation.
00:03:32  |   Thu 03 Feb 2022
Chapter 2, Verse 50

Chapter 2, Verse 50

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥२- ५०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:33  |   Wed 02 Feb 2022
Chapter 2, Verse 49

Chapter 2, Verse 49

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥२- ४९॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:54  |   Tue 01 Feb 2022
Chapter 2, Verse 48

Chapter 2, Verse 48

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२- ४८॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:48  |   Mon 31 Jan 2022
Chapter 2, Verse 47

Chapter 2, Verse 47

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥२- ४७॥ Recitation, breakdown, reordering, translation, and commentary. Veritasium has a 12-minute video on how we t…
00:05:19  |   Sun 30 Jan 2022
Chapter 2, Verse 46

Chapter 2, Verse 46

यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२- ४६॥ Recitation, breakdown, reordering, translation, and commentary.
00:02:59  |   Sat 29 Jan 2022
Chapter 2, Verse 45

Chapter 2, Verse 45

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२- ४५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:52  |   Fri 28 Jan 2022
Chapter 2, Verses 42-44

Chapter 2, Verses 42-44

व्यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥२- ४२॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥२- ४३॥ भोगैश्वर्यप्…
00:09:36  |   Thu 27 Jan 2022
Chapter 2, Verse 41

Chapter 2, Verse 41

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥२- ४१॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:23  |   Tue 25 Jan 2022
Chapter 2, Verse 40

Chapter 2, Verse 40

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥२- ४०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:05  |   Mon 24 Jan 2022
Chapter 2, Verse 39

Chapter 2, Verse 39

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥२- ३९॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:17  |   Sun 23 Jan 2022
Chapter 2, Verse 38

Chapter 2, Verse 38

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥२- ३८॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:40  |   Sat 22 Jan 2022
Chapter 2, Verse 37

Chapter 2, Verse 37

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥२- ३७॥ Recitation, breakdown, reordering, and translation.
00:03:34  |   Fri 21 Jan 2022
Chapter 2, Verse 36

Chapter 2, Verse 36

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥२- ३६॥ Recitation, breakdown, reordering, and translation.
00:02:59  |   Thu 20 Jan 2022
Chapter 2, Verse 35

Chapter 2, Verse 35

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२- ३५॥ Recitation, breakdown, reordering, and translation.
00:03:08  |   Wed 19 Jan 2022
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.