1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 3, Verse 24

Chapter 3, Verse 24

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥३- २४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:41  |   Mon 21 Mar 2022
Chapter 3, Verse 23

Chapter 3, Verse 23

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥३- २३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:53  |   Sun 20 Mar 2022
Chapter 3, Verse 22

Chapter 3, Verse 22

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥३- २२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:06  |   Sat 19 Mar 2022
Chapter 3, Verse 21

Chapter 3, Verse 21

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥३- २१॥ Recitation, breakdown, reordering, and translation.
00:03:42  |   Fri 18 Mar 2022
Chapter 3, Verse 20

Chapter 3, Verse 20

कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥३- २०॥ Recitation, breakdown, reordering, and translation.
00:03:29  |   Thu 17 Mar 2022
Chapter 3, Verse 19

Chapter 3, Verse 19

तस्मादसक्तः सततं कार्यं कर्म समाचर । असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥३- १९॥ Recitation, breakdown, reordering, and translation.
00:03:08  |   Wed 16 Mar 2022
Chapter 3, Verse 18

Chapter 3, Verse 18

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३- १८॥ Recitation, breakdown, reordering, translation, and commentary
00:03:29  |   Tue 15 Mar 2022
Chapter 3, Verse 17

Chapter 3, Verse 17

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥३- १७॥ Recitation, breakdown, reordering, translation, and commentary
00:03:34  |   Mon 14 Mar 2022
Chapter 3, Verse 16

Chapter 3, Verse 16

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥३- १६॥ Recitation, breakdown, reordering, translation, and commentary
00:03:54  |   Sun 13 Mar 2022
Chapter 3, Verse 15

Chapter 3, Verse 15

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥३- १५॥ Recitation, breakdown, reordering, translation, and commentary
00:04:00  |   Sat 12 Mar 2022
Chapter 3, Verse 14

Chapter 3, Verse 14

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३- १४॥ Recitation, breakdown, reordering, translation, and commentary
00:04:03  |   Fri 11 Mar 2022
Chapter 3, Verse 13

Chapter 3, Verse 13

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥३- १३॥ Recitation, breakdown, reordering, translation, and commentary
00:04:45  |   Thu 10 Mar 2022
Chapter 3, Verse 12

Chapter 3, Verse 12

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३- १२॥ Recitation, breakdown, reordering, translation, and commentary
00:04:52  |   Wed 09 Mar 2022
Chapter 3, Verse 11

Chapter 3, Verse 11

देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३- ११॥ Recitation, breakdown, reordering, translation, and commentary
00:03:28  |   Tue 08 Mar 2022
Chapter 3, Verse 10

Chapter 3, Verse 10

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥३- १०॥ Recitation, breakdown, reordering, translation, and commentary
00:03:59  |   Mon 07 Mar 2022
Chapter 3, Verse 9

Chapter 3, Verse 9

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥३- ९॥ Recitation, breakdown, reordering, translation, and commentary
00:05:44  |   Sun 06 Mar 2022
Chapter 3, Verse 8

Chapter 3, Verse 8

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३- ८॥ Recitation, breakdown, reordering, translation, and commentary
00:03:44  |   Sat 05 Mar 2022
Chapter 3, Verse 7

Chapter 3, Verse 7

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३- ७॥ Recitation, breakdown, reordering, translation, and commentary
00:03:47  |   Fri 04 Mar 2022
Chapter 3, Verse 6

Chapter 3, Verse 6

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३- ६॥ Recitation, breakdown, reordering, translation, and commentary
00:04:28  |   Fri 04 Mar 2022
Chapter 3, Verse 5

Chapter 3, Verse 5

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥३- ५॥ Recitation, breakdown, reordering, translation, and commentary
00:04:00  |   Wed 02 Mar 2022
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.