1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 4, Verse 2

Chapter 4, Verse 2

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥४-२॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:54  |   Thu 14 Apr 2022
Chapter 4, Verse 1

Chapter 4, Verse 1

श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥४-१॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:37  |   Mon 11 Apr 2022
Chapter 3, Verse 43

Chapter 3, Verse 43

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥३- ४३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:59  |   Sun 10 Apr 2022
Chapter 3, Verse 42

Chapter 3, Verse 42

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३- ४२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:18  |   Sat 09 Apr 2022
Chapter 3, Verse 41

Chapter 3, Verse 41

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥३- ४१॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:00  |   Fri 08 Apr 2022
Chapter 3, Verse 40

Chapter 3, Verse 40

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥३- ४०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:08  |   Thu 07 Apr 2022
Chapter 3, Verse 39

Chapter 3, Verse 39

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३- ३९॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:54  |   Wed 06 Apr 2022
Chapter 3, Verse 38

Chapter 3, Verse 38

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥३- ३८॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:37  |   Tue 05 Apr 2022
Chapter 3, Verse 37

Chapter 3, Verse 37

श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥३- ३७॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:07  |   Mon 04 Apr 2022
Chapter 3, Verse 36

Chapter 3, Verse 36

अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥३- ३६॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:47  |   Sun 03 Apr 2022
Chapter 3, Verse 35

Chapter 3, Verse 35

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३- ३५॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:19  |   Sat 02 Apr 2022
Chapter 3, Verse 34

Chapter 3, Verse 34

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥३- ३४॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:06  |   Fri 01 Apr 2022
Chapter 3, Verse 32

Chapter 3, Verse 32

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥३- ३२॥ Recitation, breakdown, reordering, and translation.
00:03:28  |   Tue 29 Mar 2022
Chapter 3, Verse 31

Chapter 3, Verse 31

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥३- ३१॥ Recitation, breakdown, reordering, translation and commentary.
00:04:18  |   Mon 28 Mar 2022
Chapter 3, Verse 30

Chapter 3, Verse 30

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥३- ३०॥ Recitation, breakdown, reordering, translation and commentary.
00:03:38  |   Sun 27 Mar 2022
Chapter 3, Verse 29

Chapter 3, Verse 29

प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥३- २९॥ Recitation, breakdown, reordering, translation and commentary.
00:03:48  |   Sat 26 Mar 2022
Chapter 3, Verse 28

Chapter 3, Verse 28

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥३- २८॥ Recitation, breakdown, reordering, translation and commentary. Stephen R. Covey on the distinction between the …
00:05:00  |   Fri 25 Mar 2022
Chapter 3, Verse 27

Chapter 3, Verse 27

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥३- २७॥ Recitation, breakdown, reordering, translation and commentary.
00:04:00  |   Thu 24 Mar 2022
Chapter 3, Verse 26

Chapter 3, Verse 26

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥३- २६॥ Recitation, breakdown, reordering, and translation.
00:05:53  |   Wed 23 Mar 2022
Chapter 3, Verse 25

Chapter 3, Verse 25

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥३- २५॥ Recitation, breakdown, reordering, and translation.
00:03:44  |   Tue 22 Mar 2022
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.