1. EachPod

The 5-Minute Gita - Podcast

The 5-Minute Gita

Each episode includes a recitation of one verse from the Bhagavad Gita, a breakdown and reordering of the words, a translation, and a brief commentary.

Swami Gambhirananda's translation is available at https://www.amazon.com/Bhagavad-Gita-trans-Gambhirananda-Commentary-Sankaracharya/dp/8175050411. Swami Chinmayananda's translation is available at https://www.amazon.com/Holy-Geeta-Swami-Chinmayananda/dp/817597074X. Dr. Sundar Hattangadi's गीता संधिविग्रह अन्वय is available at https://sanskritdocuments.org/doc_giitaa/gitAanvayasandhivigraha.pdf.

Education Hinduism Language Learning Religion & Spirituality
Update frequency
every 6 days
Average duration
4 minutes
Episodes
258
Years Active
2021 - 2025
Share to:
Chapter 5, Verse 21

Chapter 5, Verse 21

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥५- २१॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:16  |   Wed 03 May 2023
Chapter 5, Verse 20

Chapter 5, Verse 20

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥५- २०॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:29  |   Wed 03 May 2023
Chapter 5, Verse 19

Chapter 5, Verse 19

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥५- १९॥ Recitation, breakdown, reordering, translation, and commentary.
00:07:05  |   Sat 22 Apr 2023
Chapter 5, Verse 18

Chapter 5, Verse 18

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५- १८॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:40  |   Sat 22 Apr 2023
Chapter 5, Verse 17

Chapter 5, Verse 17

तद्‌बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥५- १७॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:43  |   Wed 05 Apr 2023
Chapter 5, Verse 16

Chapter 5, Verse 16

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥५- १६॥ Recitation, breakdown, reordering, and translation.
00:03:11  |   Wed 05 Apr 2023
Chapter 5, Verse 15

Chapter 5, Verse 15

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥५- १५॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:15  |   Fri 24 Mar 2023
Chapter 5, Verse 14

Chapter 5, Verse 14

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५- १४॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:14  |   Fri 24 Mar 2023
Chapter 5, Verse 13

Chapter 5, Verse 13

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५- १३॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:06  |   Sat 18 Mar 2023
Chapter 5, Verse 12

Chapter 5, Verse 12

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥५- १२॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:08  |   Fri 17 Mar 2023
Chapter 5, Verse 11

Chapter 5, Verse 11

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥५- ११॥ Recitation, breakdown, reordering, translation, and commentary.
00:05:04  |   Thu 02 Mar 2023
Chapter 5, Verse 10

Chapter 5, Verse 10

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥५- १०॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:34  |   Thu 02 Mar 2023
Chapter 5, Verses 8-9

Chapter 5, Verses 8-9

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्‌गच्छन्स्वपञ्श्वसन् ॥५- ८॥ प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५-…
00:07:11  |   Mon 20 Feb 2023
Chapter 5, Verse 7

Chapter 5, Verse 7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥५- ७॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:59  |   Mon 20 Feb 2023
Chapter 5, Verse 6

Chapter 5, Verse 6

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥५- ६॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:17  |   Tue 07 Feb 2023
Chapter 5, Verse 5

Chapter 5, Verse 5

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स: पश्यति ॥५- ५॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:59  |   Mon 06 Feb 2023
Chapter 5, Verse 4

Chapter 5, Verse 4

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥५- ४॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:41  |   Wed 01 Feb 2023
Chapter 5, Verse 3

Chapter 5, Verse 3

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५- ३॥ Recitation, breakdown, reordering, translation, and commentary.
00:03:42  |   Mon 16 Jan 2023
Chapter 5, Verse 2

Chapter 5, Verse 2

श्रीभगवानुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५- २॥ Recitation, breakdown, reordering and translation.
00:03:50  |   Fri 06 Jan 2023
Chapter 5, Verse 1

Chapter 5, Verse 1

अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५- १॥ Recitation, breakdown, reordering, translation, and commentary.
00:04:26  |   Thu 29 Dec 2022
Disclaimer: The podcast and artwork embedded on this page are the property of Milind S. Pandit. This content is not affiliated with or endorsed by eachpod.com.