हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
तत: सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगत: स धर्मात्मज: । व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ॥७॥
तत: सवन-कर्मणिthen in the sacrificial riteप्रवरर्म्…
चक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नति: ॥६॥
प्रचक्रुषिwhen performingयुधिष्ठिरेYudhishthiraत…
अशान्तसमरोद्धतं बिटपपाटनासंज्ञया निपात्य जररस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन् मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुव: ॥५॥
अशान्त्-समर-उद्धतंin the fierce fight (wh…
गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थित: ॥४॥
गिरिव्रजपुरंto the city of Girivra…
अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितै: । श्रियं निरुपमां वहन्नहह भक्तदासायितं भवन्तमयि मागधे प्रहितवान् सभीमार्जुनम् ॥३॥
अशेष-दयिता-युतेall the wives along withत्वयि स…
यियासुरभिमागधं तदनु नारदोदीरिता- द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुल: । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजै: समं पुरमियेथ यौधिष्ठिरीम् ॥२॥
यियासु:-desiring to attackअभिमागधंagainst t…
ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥१॥
तत: मगध-भूभृताthen by the Magadh kingचिर-निरोध-संक्लेशितंfor…
व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदय: पुरं प्रयात: पवनपुरेश्वर पाहि मां गदेभ्य: ॥११॥
व्यपगम-समयेat the departing timeसमेत्य राधाम्approaching Raadhaaदृढम्-उपगूह्यtigh…
सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपा: । यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजु : ॥१०॥
सुमहति यजनेduring the very big sacrificeवितायमानेwhich was being performedप्रमुदित-मित्र-जन…
मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानै: । त्वयि सति किमिदं शुभान्तरै: रित्युरुहसितैरपि याजितस्तदाऽसौ ॥९॥
मुनि-वर-निवहै:-by the great sages groupsतव-अथ पित्राThy then fatherदुरित-शमायfor…
सुखरसपरिमिश्रितो वियोग: किमपि पुराऽभवदुद्धवोपदेशै: । समभवदमुत: परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥८॥
सुख-रस-परिमिश्रित:with joy mixedवियोग: किम्-अपिseparation somehowपुरा-अभवत्-formerly happened…
अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु व: स्फुटमेव चेतसीति ॥७॥
अपगत-विरह-व्यथा:-(who were) free of the separation pangsतदा ता:then they (the gopikas)रहसि व…
रिपुजनकलहै: पुन: पुनर्मे समुपगतैरियती विलम्बनाऽभूत् । इति कृतपरिरम्भणेत्वयि द्राक् अतिविवशा खलु राधिका निलिल्ये ॥६॥
रिपु-जन-कलहै:enemies in conflictपुन: पुन:-again and againमे समुपगतै:-my, by happenin…
सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषी: ॥५॥
सपदि चand soonभवत्-ईक्षण-उत्सवेनThee seeing celebrationप्रमुषित-मान-हृदाम्wiped away the …
तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा। चिरतरविरहातुराङ्गरेखा: पशुपवधू: सरसं त्वमन्वयासी: ॥४॥
तदनु च भगवन्and after that O Lord!निरीक्ष्य गोपान्-seeing the gopasअति-कुतुकात्-with great …
तव खलु दयिताजनै: समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारै: अतिमुमुदे सममन्यभामिनीभि: ॥३॥
तव खलु दयिता-जनै:Thy indeed with the wivesसमेताmixingद्रुपदसुता त्वयिDraupadi in Theeगाढ-भक्…
बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्य तीर्थतोयम् । द्विजगणपरिमुक्तवित्तराशि: सममिलथा: कुरुपाण्डवादिमित्रै: ॥२॥
बहुतर-जनता-हितायfor the large number of peoples benefitतत्र त्वम्-अपिthere Thou alsoप…
क्वचिदथ तपनोपरागकाले पुरि निदधत् कृतवर्मकामसूनू । यदुकुलमहिलावृत: सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥१॥
क्वचित्-अथonce thenतपन-उपराग-कालेin the solar eclipse timeपुरि निदधत्in the city leavingकृतवर…
साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास राम: । ते घात्या: पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषे…
स खलु विविदो रक्षोघाते कृतोपकृति: पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गत: । नरकसचिवो देशक्लेशं सृजन् नगरान्तिके झटिति हलिना युध्यन्नद्धा पपात तलाहत: ॥९॥
स खलु विविद:he indeed Vividhaरक्षोघातेi…