हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या। रोषात् सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥८॥
अभ्यापतति-dashingअमित-धाम्निthe ever brilliantभवत्-महा-अस्त्…
तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितै: कथितोऽपि पौरै: । द्यूतोत्सवे किमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥७॥
ताल-प्रमाण-चरणाम्-palm trees like long leggedअखिलं दहन्ती…
काशीश्वरस्य तनयोऽथ सुदक्षिणाख्य: शर्वं प्रपूज्य भवते विहिताभिचार: । कृत्यानलं कमपि बाण्ररणातिभीतै- र्भूतै: कथञ्चन वृतै: सममभ्यमुञ्चत् ॥६॥
काशी-ईश्वरस्यKaashi king'sतनय:-अथson thenसुदक्षिण-आख्य:Sudaksh…
जाल्येन बालकगिराऽपि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं स: । सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥५॥
जाल्येन्due to stupidityबालक-गिरा-अपिby immature words evenकिल-अहम्-…
कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥४॥
काल-आयासंof black ironनिज-सुदर्शनम्-his own Sudarshanaअस्यत:-अस्यth…
दूतेऽथ यातवति यादवसैनिकैस्त्वं यातो ददर्शिथ वपु: किल पौण्ड्रकीयम् । तापेन वक्षसि कृताङ्कमनल्पमूल्य- श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥३॥
दूते-अथ यातवतिthe messenger, when had departedयावद-सैनिकै:-त्वंwi…
नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसित: सभायाम् ॥२॥
नारायण:-अहम्-Naaraayana am Iअवतीर्ण इह-अस्मि भूमौdescended here hav…
रामेऽथ गोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेव: ॥१॥
रामे-अथThou (when) Balaraamगोकुल-गतेhad gone to Gokulप्रमदा-प्रसक्तेwith …
द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर् पाहि माम् ॥१०॥
द्विज-रुषाby a holy Braahmin's angerकृकलास:-वपु:-धरंin a chameleon's body formनृग-नृपंNri…
मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥९॥
मुहु:-तावत्-शक्रंagain and again then Indraवरुणम्-अजय…
बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीत: । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगम: सानिरुद्ध: सहोष: ॥८॥
ब…
चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाऽथ दत्वा तव चरितजुषां विज्वरं स ज्वरोऽगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचे…
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीता: प्रमथकुलवीरा: प्रमथिता: । परास्कन्द्त् स्कन्द: कुसुमशरबाणैश्च सचिव: स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥६॥
निरुद्ध-अशेष-अस्त्रेres…
पुरीपालश्शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । महाप्राणो बाणो झटिति युयुधानेनयुयुधे गुह: प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥५॥
पुरीपाल:-the protector of the cityशैल-प…
कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषै- स्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धा: ॥४॥
कन्या-पुरेin the virgin's chambersदयितयाwith his beloved (Ushaa…
योगिन्यतीव कुशला खलु चित्रलेखा तस्या: सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगबलतो भवतो निकेतात् ॥३॥
योगिनी-a woman with yogic powersअतीव कुशलाand very skilledखलु चित्रल…
बाणस्य सा बलिसुतस्य सहस्रबाहो- र्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥२॥
बाणस्य साof Baana, sheबलि-सुतस्यof Bali's son (Baan)सहस्र-बा…
प्रद्युम्नो रौक्मिणेय: स खलु तव कला शम्बरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना र…
कल्पद्रुं सत्यभामाभवनभुवि सृजन् द्व्यष्टसाहस्रयोषा: स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन् केलिभेदै: । आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूय: सर्वासु कुर्वन् दश दश तनयान् पाहि वातालये…
भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महित: समं दयितया द्युस्त्रीषु दत्तह्रिया । हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम- स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथा: ॥९॥
भौम…