1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 079 - Sloka 011

Dasakam 079 - Sloka 011

विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन् पुनरेकदा । ऋजुमते: किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥११॥

विविध-नर्मभि:-by various jokesएवम्-अह:-निशम्thus day and nightप्रमदम्-आकलयन्delight creatingपुन:-एकदा

00:04:08  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 010

Dasakam 079 - Sloka 010

नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमय: खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥१०॥

नव-समागमnewness of being with her husbandलज्जित-मानसाम्with a shy mindप्रणय-कौतुक-love and joyजृम…

00:03:43  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 09

Dasakam 079 - Sloka 09

तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभि: पुरमया रमया सह कान्तया ॥९॥

तदनु रुक्मिणम्-thereafter Rukmiआगतम्-आहवे(who had) come for battleवधम्-उपेक्ष्यto kill refrain…

00:03:44  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 08

Dasakam 079 - Sloka 08

क्व नु गत: पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपा: । न तु भवानुदचाल्यत तैरहो पिशुनकै: शुनकैरिव केसरी ॥८॥

क्व नु गत:where indeed has he goneपशुपाल इतिthe cowherd, thusक्रुधा कृतरणाenraged (and) fi…

00:04:12  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 07

Dasakam 079 - Sloka 07

क्वनु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥७॥

क्वनु गमिष्यसिwhere indeed are you goingचन्द्रमुखी-इतिO Moon faced one! Thusतां …

00:04:13  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 06

Dasakam 079 - Sloka 06

भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव कटाक्षविमोक्षणै: प्रमदया मदयाञ्चकृषे मनाक् ॥६॥

भुवन-मोहन-the world enchantingरूप-रुचा तदाbeauty enthralling thenविवशित-अखिल-bewitched the entireरा…

00:03:52  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 05

Dasakam 079 - Sloka 05

समवलोककुतूहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगाद्गिरिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥५॥

समवलोक-the sight (of Rukmini)कुतूहल-सङ्कुलेexpecting (to see) joyfully gatheredनृप-कुलेth…

00:03:36  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 04

Dasakam 079 - Sloka 04

कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥४॥

कुल-वधुभि:-उपेत्यwith the noble women reachingकुमारिकाthe princessगिरिसुतां परिपूज्यPaarvati w…

00:03:30  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 03

Dasakam 079 - Sloka 03

तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । निरगमत् भवदर्पितजीविता स्वपुरत: पुरत: सुभटावृता ॥३॥

तदनु वन्दितुम्-then to worshipइन्दुमुखी शिवांthe moon faced (Rukmini), Paarvatiविहित-मङ्गल-adorn…

00:03:43  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 02

Dasakam 079 - Sloka 02

भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥२॥

भुवन-कान्तम्-अवेक्ष्यin the world most beautiful (Thee) seeingभवत्-वपु:-Thy formनृप-सुतस्य

00:03:49  |   Mon 09 Dec 2024
Dasakam 079 - Sloka 01

Dasakam 079 - Sloka 01

बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानित: । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ।।१॥

बल-समेत-along with an armyबल-अनुगत:by Balaraam followedभवान्(were) Thouपुरम्-अगाहतthe city of (Kundin…

00:03:38  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 010

Dasakam 078 - Sloka 010

प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥१०॥

प्रमुदितेन चand with the delightedतेन समं तदाwith him thenरथ-गत: लघुgetting into the cha…

00:04:10  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 09

Dasakam 078 - Sloka 09

अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥९॥

अकथय:-toldत्वम्-अथ-एनम्-Thou then to himअये सखेO friend!तत्-अधिकाmore than herमम मन्मथ-वेदना(are) my…

00:04:35  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 08

Dasakam 078 - Sloka 08

अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोत् भृशं सुहृदयं हृदयं तव कातरम् ॥८॥

अशरणाम्helplessयदि मांif meत्वम्-उपेक्षसेThou forsakeसपदि जीवितम्-एवsoon life itselfजहामि-अह…

00:04:11  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 07

Dasakam 078 - Sloka 07

तव हृताऽस्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥७॥

तव हृता-अस्मिby Thee captivated am Iपुरा-एवsince long evenगुणै:-अहंby (Thy) excellences, Iहरति म…

00:04:03  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 06

Dasakam 078 - Sloka 06

स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥६॥

स चhe andभवन्तम्-अवोचतto Thee saidकुण्डिनेin Kundinaनृप-सुता खलुthe king's daughter ind…

00:03:51  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 05

Dasakam 078 - Sloka 05

द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजित: स भवता भवतापहृता स्वयम् ॥५॥

द्विज-सुत:-अपिthe Brahmin boy alsoच तूर्णम्-उपाययौand soon reachedतव पुरं हिThy city indeedदुराश…

00:04:04  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 04

Dasakam 078 - Sloka 04

चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत् स्वकदनं कदनङ्गविनिर्मितं ॥४॥

चिर-धृत-प्रणयाfor long holding loveत्वयि बालिकाfor Thee, the girlसपदिat onceकाङ्क्षित-भङ्ग…

00:03:49  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 03

Dasakam 078 - Sloka 03

अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदर: । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥३॥

अथ विदर्भ-सुतांthen, king of Vidarbh's (Bheeshmaka's) daughterखलु रुक्मिणींindeed Rukmini

00:03:48  |   Mon 09 Dec 2024
Dasakam 078 - Sloka 02

Dasakam 078 - Sloka 02

ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुष: समुदितैर्मुदितै: सह यादवै: ॥२॥

ददुषि(when) was givenरेवत-भूभृतिby the Revata kingरेवतीं हलभृतेRevatee for Balaraamतनयांthe daugh…

00:03:51  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.