हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापा: कथमपि पुनर्गद्गदां वाचमूचु: सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्य: ॥४॥
दृष्ट्वा च-एनंand seeing …
त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । प्रातर्द्दृष्ट्वा मणिमयरथं शङ्किता: पङ्कजाक्ष्य: श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्या: समीयु: ॥३॥
त्वत्-म…
स्मृत्वा स्मृत्वा पशुपसुदृश: प्रेमभारप्रणुन्ना: कारुण्येन त्वमपि विवश: प्राहिणोरुद्धवं तम् । किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥२॥
स्मृत्वा स्मृत्वाrem…
गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभि: सर्वज्ञस्त्वं सह मुसलिना सर्वविद्या गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥१॥
गत्वा सान्दीपनिम्-अथgoing t…
तद्भ्रातृनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानै: । भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोग…
सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टा- त्त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टि: । किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं…
कंस संवार्य तूर्यं खलमतिरविदन् कार्यमार्यान् पितृंस्ता- नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत्- खड्गव्यावल्गदुस्संग्रहमपि च हठा…
हा धिक् कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं करोद्भ्रामणविगलदसुं पोथयामासिथोर्व्यां पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टै…
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्यो: प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षा…
पूर्णं ब्रह्मैव साक्षान्निरवधि परमानन्दसान्द्रप्रकाशं गोपेशु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभू: । दृष्ट्वाऽथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघा: पूर्णानन्दा विपापा: सरसमभिजगुस्त्वत्कृतान…
गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोका: । हंहो धन्यो हि नन्दो नहि नहि पशुपालाङ्गना नो यशोदा नो नो धन्येक्षणा: स्मस्त्रिजगति वयमेवेति सर्वे शश…
हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं क्रीडन्नापात्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै…
पापिष्ठापेहि मार्गाद्द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे- रम्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाण: । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्ग…
प्रात: सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । कंसे सौधाधिरूढे त्वमपि सहबल: सानुगश्चारुवेषो रङ्गद्वारं गतोऽभू: कुपितकुवलयापीडनागावलीढम्…
शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या तत: सम्पश्यन् पुरसम्पदं प्रविचरन् सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वप- न्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥१०॥
शि…
श्व: कंसक्षपणोत्सवस्य पुरत: प्रारम्भतूर्योपम- श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् । कंसस्यापि च वेपथुस्तदुदित: कोदण्डखण्डद्वयी- चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत् त्वया ॥९॥
श्व:tomorrowकं…
एष्यामीति विमुक्तयाऽपि भगवन्नालेपदात्र्या तया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥७॥
एष्यामि-इतिI sh…
एष्यामीति विमुक्तयाऽपि भगवन्नालेपदात्र्या तया दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥७॥
एष्यामि-इतिI sh…
तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् । गृह्णान: कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि- र्नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभ…
कुब्जामब्जविलोचनां पथिपुनर्दृष्ट्वाऽङ्गरागे तया दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्या: स्फुटं गृह्णन् मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥५॥
क…