1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 072 - Sloka 06

Dasakam 072 - Sloka 06

पश्यन्नवन्दत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरला: परात्मन् ॥६॥

पश्यन्-अवन्दतseeing, he prostratedभवत्-विहृति-स्थलानिThy sporting…

00:04:37  |   Mon 09 Dec 2024
Dasakam 072 - Slokam 05

Dasakam 072 - Slokam 05

भूय: क्रमादभिविशन् भवदंघ्रिपूतं वृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष ॥५॥

भूय: क्रमात्-again graduallyअभिविशन्enteringभवत्-अंघ्रि-पूतम्by Thy…

00:04:54  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 04

Dasakam 072 - Sloka 04

द्रक्ष्यामि वेदशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपि नाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षित: स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥४॥

द्रक्ष्यामिwill seeवेद-शत-गीत-गतिंin the Ve…

00:04:33  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 03

Dasakam 072 - Sloka 03

सोऽयं रथेन सुकृती भवतो निवासं गच्छन् मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन् मुहुरपायभयेन दैवं सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥३॥

स-अयंhe thisरथेनby a chariotसुकृतीthe doer of meritorious de…

00:04:54  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 02

Dasakam 072 - Sloka 02

अक्रूर एष भवदंघ्रिपरश्चिराय त्वद्दर्शनाक्षममना: क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वा- मानन्दभारमतिभूरितरं बभार ॥२॥

अक्रूर एषthis Akruraभवत्-अंघ्रि-पर:-Thy feet devoted toचिरायsince lo…

00:05:44  |   Mon 09 Dec 2024
Dasakam 072 - Sloka 01

Dasakam 072 - Sloka 01

कंसोऽथ नारदगिरा व्रजवासिनं त्वा- माकर्ण्य दीर्णहृदय: स हि गान्दिनेयम् । आहूय कार्मुकमखच्छलतो भवन्त- मानेतुमेनमहिनोदहिनाथशायिन् ॥१॥

कंस:-अथKansa thenनारद-गिराfrom Naarada's speechव्रजवासिनं त्वां(who w…

00:05:31  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 010

Dasakam 071 - Sloka 010

एवं विधैश्चाद्भुतकेलिभेदैरानन्दमूर्च्छामतुलां व्रजस्य । पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेश पाया: ॥१०॥

एवं विधै:-च-this and such likeअद्भुत-strangeकेलि-भेदै:-sports of different kindsआनन्द-मूर्च्…

00:03:23  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 09

Dasakam 071 - Sloka 09

स चोरपालायितवल्लवेषु चोरायितो गोपशिशून् पशूंश्च गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥९॥

he (Vyoma)चोर-पालायित-वल्लवेषुamong the thieves and the policemen boysचोरायित:(acting)…

00:03:46  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 08

Dasakam 071 - Sloka 08

कदापि गोपै: सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । मयात्मज: प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥८॥

कदापिonceगोपै: सहwith the Gopasकाननान्तेin the forestनिलायन-क्रीडन-लोलुपंhide and seek game …

00:03:35  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 07

Dasakam 071 - Sloka 07

कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा। प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभू: ॥७॥

कंसाय तेto Kansa Thyशौरि-सुतत्वम्-उक्त्वाVasudeva"s son having saidतं तत्-him (Kans…

00:03:07  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 06

Dasakam 071 - Sloka 06

आलम्भमात्रेण पशो: सुराणां प्रसादके नूत्न इवाश्वमेधे । कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुवु: केशवनामधेयम् ॥६॥

आलम्भ-by killingमात्रेण पशो:merely, of the animalसुराणाम् प्रसादकेto the god's p…

00:03:30  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 05

Dasakam 071 - Sloka 05

त्वं वाहदण्डे कृतधीश्च वाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद् वृद्धिरुद्धश्वसनो गतासु: सप्तीभवन्नप्ययमैक्यमागात् ॥५॥

त्वंThouवाह-दण्डेthe horse punishingकृतधी:-चand decidingवाहा-दण्डं(Thy) arm, club…

00:03:35  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 04

Dasakam 071 - Sloka 04

प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुञ्च चिक्षेपिथ दूरदूरम् सम्मूर्च्छितोऽपि ह्यतिमूर्च्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥४॥

प्रवञ्चयन्-अस्यdodging hisखुराञ्चलंraised hoofsद्राक्-अमुं-चquickly,and h…

00:03:51  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 03

Dasakam 071 - Sloka 03

तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगो: पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥३॥

तार्क्ष्य-अर्पित-on Garuda placedअङ्घ्रे:-तवfeet of Theeतार्क्ष्य एष चिक्…

00:04:07  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 02

Dasakam 071 - Sloka 02

गन्धर्वतामेष गतोऽपि रूक्षैर्नादै: समुद्वेजितसर्वलोक: । भवद्विलोकावधि गोपवाटीं प्रमर्द्य पाप: पुनरापतत्त्वाम् ॥२॥

गन्धर्वताम्-(though) the form of a Gandharva (celestial singer)एष गत:-अपिthis (wicked o…

00:03:59  |   Mon 09 Dec 2024
Dasakam 071 - Sloka 01

Dasakam 071 - Sloka 01

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धु: । त्वां सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूप: ॥१॥

यत्नेषुin (even all his) attemptsसर्वेषु-अपिall evenन-अवकेशीnot unsuccessfulके…

00:04:03  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 010

Dasakam 070 - Sloka 010

औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितै: सह गोपैर्गेहगस्त्वमव वातपुरेश ॥१०॥

औक्षकाणिO bullsपरिधावत दूरंrun away farवीक्ष्यताम्-seeअयम्-इह-this hereउक्षविभेदीthe bull slayerइत्थ…

00:03:49  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 09

Dasakam 070 - Sloka 09

चित्रमद्य भगवन् वृषघातात् सुस्थिराऽजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान् मोद इत्यभिनुतोऽसि सुरैस्त्वम् ॥९॥

चित्रम्-अद्यsurprisingly now (today)भगवन्O Lord!वृष-घातात्by the bull's killingस…

00:03:48  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 08

Dasakam 070 - Sloka 08

तुङ्गशृङ्गमुखमाश्वभियन्तं संगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदय: सुरलोकम् ॥८॥

तुङ्ग-शृङ्ग-मुखम्-raising the horns and headआशु-अभियन्तंhastily rushingसंगृहय्य रभसात्-catching swif…

00:03:28  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 07

Dasakam 070 - Sloka 07

शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधान: । पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥७॥

शाक्वर:-अथ(this) bull thenजगती-धृति-हारी(who was) the world's peace plundererमूर्तिम्-एषin…

00:03:29  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.