1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 070 - Sloka 06

Dasakam 070 - Sloka 06

भोजराजभृतकस्त्वथ कश्चित् कष्टदुष्टपथदृष्टिररिष्ट: । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥६॥

भोजराज-भृतक:-Kamsaa's emissaryतु-अथ कश्चित्then some oneकष्ट-दुष्ट-cruel and evilपथ-दृष्टि:-अर…

00:04:16  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 05

Dasakam 070 - Sloka 05

दिनेषु च सुहृज्जनैस्सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् । भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किमु नालपन् विरहतापिता गोपिका: ॥५॥

दिनेषु चand all during the dayसुहृत्-जनै:-सहwith the frie…

00:06:09  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 04

Dasakam 070 - Sloka 04

कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- र्जहार धनदानुग: स किल शङ्खचूडोऽबला: । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददा: ॥४॥

कदापि खलुonce indeedसीरिणा विहरतिwith Balaraam…

00:06:40  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 03

Dasakam 070 - Sloka 03

सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन् निजपदं ययौ व्रजपदं च गोपा मुदा ॥३॥

सुदर्शनधर प्रभोWielder of Sudarshana, …

00:06:08  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 02

Dasakam 070 - Sloka 02

समुन्मुखमथोल्मुकैरभिहतेऽपि तस्मिन् बला- दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तै: । तदा खलु पदा भवान् समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्यधरीम् ॥२॥

समुन्मुखम्-who was looking upअथ-उल्म…

00:05:49  |   Mon 09 Dec 2024
Dasakam 070 - Sloka 01

Dasakam 070 - Sloka 01

इति त्वयि रसाकुलं रमितवल्लभे वल्लवा: कदापि पुरमम्बिकामितुरम्बिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुपुरग्रसीद्व्रजपमुग्रनागस्तदा ॥१॥

इति त्वयिin this manner (when) Thouरस-आकुलंin…

00:05:58  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 011

Dasakam 069 - Sloka 011

कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥११॥

कामिनी:-इति हिthe wome…

00:04:32  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 010

Dasakam 069 - Sloka 010

केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभि: स्वैरमीश ननु सूरजापयसि चारुनाम विहृतिं व्यधा: । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥१०॥

केलि-भेद-by sports variedपरिलोलि…

00:04:32  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 09

Dasakam 069 - Sloka 09

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित- स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥९॥

मोदसीम्निin the hi…

00:04:34  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 08

Dasakam 069 - Sloka 08

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं ब्रह्मसम्मदरसाकुला: सदसि केवलं ननृतुरङ्गना: । नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥८॥

गानम्-ईशthe…

00:04:20  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 07

Dasakam 069 - Sloka 07

कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे त्वामवाप्य दधुरङ्गना: किमु न सम्मदोन्मददशान्तरम् ॥७॥

कापि गण्डभुवि

00:04:19  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 06

Dasakam 069 - Sloka 06

स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा ॥ काचिदाचलितकुन्तला नवपटीरसारघनसौरभं वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरा ॥६॥

स्विन्न-सन्न-sweating …

00:04:28  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 05

Dasakam 069 - Sloka 05

स्पर्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥५॥

स्पर्धया विरचित-(as if …

00:04:17  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 04

Dasakam 069 - Sloka 04

वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकङ्कणं च मुहुरंसलम्बितकराम्बुजं श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥४॥

वेणु-नाद-the flute's key noteकृत-तान-sett…

00:04:36  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 03

Dasakam 069 - Sloka 03

वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुला । वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥३॥

वासुदेव तवO Vaasudeva Thyभासमानम्-इहresplen…

00:04:07  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 02

Dasakam 069 - Sloka 02

तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन् मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधा: ॥२॥

तावत्-एवthen onlyकृत-मण्डनेha…

00:05:12  |   Mon 09 Dec 2024
Dasakam 069 - Sloka 01

Dasakam 069 - Sloka 01

केशपाशधृतपिञ्छिकाविततिसञ्चलन्मकरकुण्डलं हारजालवनमालिकाललितमङ्गरागघनसौरभम् । पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥१॥

केश-पाश-धृत-the beautiful lock of hair f…

00:07:33  |   Mon 09 Dec 2024
Dasakam 068 - Sloka 08 - 010

Dasakam 068 - Sloka 08 - 010

अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥८॥

अयि कुमारिकाO dear girls!न-एव शङ्क्यतांdo not certainly doubtकठिनता मयिhard heartedness in …

00:06:49  |   Mon 09 Dec 2024
Dasakam 068 - Sloka 05 - 07

Dasakam 068 - Sloka 05 - 07

विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥५॥

विकरुण:without any pityवने संविहाय माम्-in the forest leaving meअपगत:-असिhaving gone awayका त्वाम्-…

00:07:07  |   Mon 09 Dec 2024
Dasakam 068 - Sloka 02 - 04

Dasakam 068 - Sloka 02 - 04

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥२॥

तदनु काचनafter that, one womanत्वत्-कराम्बुजम्Thy lotus handसपदि गृह्णतीsuddenly holdingनिर्विश…

00:06:27  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.