1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 066 - Sloka 01

Dasakam 066 - Sloka 01

उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥१॥

उपयातानांwho had comeसुदृशांthe beautiful womenकुसुमायुध-(whom) Cupid'sबाण-पात-arrows strikeविवशानाम्(had …

00:03:18  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 09

Dasakam 065 - Sloka 09

अभ्यागताभिरभितो व्रजसुन्दरीभि- र्मुग्धस्मितार्द्रवदन: करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे पवनेश रोगान् ॥९॥

अभ्यागताभि:-by those who had comeअभित:all aroundव्रजसुन्दरीभि:…

00:04:53  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 08

Dasakam 065 - Sloka 08

जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गता: परमहंसगतिं क्षणेन । तं त्वां प्रकाशपरमात्मतनुं कथञ्चि- च्चित्ते वहन्नमृतमश्रममश्नुवीय ॥८॥

जारात्मनाby the feeling of paramourन परमात्मतयाnot by the feelin…

00:04:26  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 07

Dasakam 065 - Sloka 07

काश्चित् गृहात् किल निरेतुमपारयन्त्य- स्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकं त्वामाविशन् परमिमा ननु धन्यधन्या: ॥७॥

काश्चित् गृहात्some one from homeकिल निरेतुम्-indeed to com…

00:04:48  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 06

Dasakam 065 - Sloka 06

काचित् कुचे पुनरसज्जितकञ्चुलीका व्यामोहत: परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव ॥६॥

काचित् कुचेsome one ,on her breastsपुन:-असज्जित-again not wearingकञ्चुलीकाthe …

00:04:47  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 05

Dasakam 065 - Sloka 05

हारं नितम्बभुवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥५॥

हारं नितम्ब-भुविnecklace on the hip areaकाचन धारयन्तीsomeo…

00:04:27  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 04

Dasakam 065 - Sloka 04

काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषा: । त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तव लोचनाय ॥४॥

काश्चित्-some (damsels)निज-अङ्ग-their own bodiesपरिभूषणम्-(with) dress…

00:05:07  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 03

Dasakam 065 - Sloka 03

ता गेहकृत्यनिरतास्तनयप्रसक्ता: कान्तोपसेवनपराश्च सरोरुहाक्ष्य: । सर्वं विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो समेता: ॥३॥

ता:theyगेह-कृत्य-निरता:-who were in household duties engagedतनय-प्रसक…

00:05:07  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 02

Dasakam 065 - Sloka 02

सम्मूर्छनाभिरुदितस्वरमण्डलाभि: सम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापु: ॥२॥

सम्मूर्छनाभि:-by the seven (ascending and descending) notesउदित…

00:04:41  |   Mon 09 Dec 2024
Dasakam 065 - Sloka 01

Dasakam 065 - Sloka 01

गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्त: । सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥१॥

गोपीजनायfor the Gopikaasकथितंsaid (promised)नियम-अवसाने(when their…

00:04:55  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 010

Dasakam 064 - Sloka 010

करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात् परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्य: ॥१०॥

कर-बदर-वत्-एवंin hand a berry like thusदेव कुत्र-अवतारेO Lord…

00:05:44  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 09

Dasakam 064 - Sloka 09

स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्ना: खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥९॥

स्फुरत्-shiningपरानन्दरस-(with) supreme bliss nectarप्रवाह-प्रपूर्ण-flow, full of itकैवल्य-म…

00:03:43  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 08

Dasakam 064 - Sloka 08

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् ॥ निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥८॥

हरिं विनिश्चित्यas Hari knowing with certaintyभवन्तम्-एतान्Thee, to themभवत्-पद-आलोक…

00:03:40  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 07

Dasakam 064 - Sloka 07

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्य: ॥७॥

ससम्भ्रमंwith great surpriseतेन जलाधिपेनby him, the Lord of the watersप्रपूजित:-त्वंwas …

00:03:22  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 06

Dasakam 064 - Sloka 06

कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगा: पुरीं त्वं तां वारुणीं कारणमर्त्यरूप: ॥६॥

कदाचित्-onceअन्तर्-यमुनंin the river Yamunaaप्रभाते स्नायन् पिताvery early in the mornin…

00:03:45  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 05

Dasakam 064 - Sloka 05

जगत्त्रयेशे त्वयि गोकुलेशे तथाऽभिषिक्ते सति गोपवाट: । नाकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवत: प्रभावात् ॥५॥

जगत्त्रय-ईशेO Lord of the three Worldsत्वयि गोकुलेशे(when) Thou as the Lord of Goku…

00:03:40  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 04

Dasakam 064 - Sloka 04

स्नेहस्नुतैस्त्वां सुरभि: पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्ष: ॥४॥

स्नेह-स्नुतै:-with love overflowing (as milk)त्वां सुरभि: पयोभि:-Thee, Surabhi (Kaa…

00:04:13  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 03

Dasakam 064 - Sloka 03

ततोऽवमानोदिततत्त्वबोध: सुराधिराज: सह दिव्यगव्या। उपेत्य तुष्टाव स नष्टगर्व: स्पृष्ट्वा पदाब्जं मणिमौलिना ते ॥३॥

तत:-अवमान-उदित-then by disgrace causedतत्त्व-बोध:truth realisingसुराधिराज:the lord of th…

00:03:22  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 02

Dasakam 064 - Sloka 02

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभाव: । पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावत् बहुमानभार: ॥२॥

गर्ग-उदित:as Garg Muni had saidनिर्गदित:was toldनिजाय वर्गायfor his own clansmenतातेन तव प्रभ…

00:03:39  |   Mon 09 Dec 2024
Dasakam 064 - Sloka 01

Dasakam 064 - Sloka 01

आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोका: । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥१॥

आलोक्यseeingशैल-उद्धरण-the lifting of the mountainआदि-रूपंand other feats (of Thee)प्रभ…

00:03:55  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.