हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभि: प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजै- र्मरुत्पुराधीश निरुन्धि मे गदान् ॥१०॥
निरूप्यrealisingदोषं निजम्-mistake (their) ownअङ्गनाजने(and) in th…
आदाय भोज्यान्यनुगृह्य ता: पुन- स्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमा- श्चकर्थ भर्तृनपि तास्वगर्हणान् ॥९॥
आदाय भोज्यानि-taking food offeringsअनुगृह्य ता:blessing them (the wom…
तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥८॥
तदा च काचित्-and then one of themत्वत्-उपागम-Thee coming near toउद्यता गृहीत-हस्ताeager…
विलोलपिञ्छं चिकुरे कपोलयो: समुल्लसत्कुण्डलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ता: ॥७॥
विलोल-पिञ्छंquivering peacock featherचिकुरे कपोलयो:in the hair, on the two cheeksसम…
गृहीतनाम्नि त्वयि सम्भ्रमाकुला- श्चतुर्विधं भोज्यरसं प्रगृह्य ता: । चिरंधृतत्वत्प्रविलोकनाग्रहा: स्वकैर्निरुद्धा अपि तूर्णमाययु: ॥६॥
गृहीत-नाम्नि त्वयि(when) Thy name was takenसम्भ्रम-आकुला:-in great …
निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमा: । इति स्मितार्द्रं भवतेरिता गता- स्ते दारका दारजनं ययाचिरे ॥५॥
निवेदयध्वंannounceगृहिणीजनायto the housewivesमाम्meदिशेयु:-अन्नंwill give foodकरुणाक…
अनादरात् खिन्नधियो हि बालका: । समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ता: खलु ते महीसुरा: कथं हि भक्तं त्वयि तै: समर्प्यते ॥४॥
अनादरात्ignoredखिन्नधिय:sad at heartहि बालका:indeed the boysसमाययु:-came b…
गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमा: ॥३॥
गतेषु-अथ: तेषु-they had gone ,then theyअभिधायmentioningते-अभिधांThy nameकुम…
ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥२॥
तत: निरीक्ष्य-then seeingअशरणे वनान्तरेwithout shelter, inside the forestकिशो…
ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलै: । हृदन्तरे भक्ततरद्विजाङ्गना- कदम्बकानुग्रहणाग्रहं वहन् ॥१॥
तत:-चand thenवृन्दावनत:-from Vrindaavanaअतिदूरत:far awayवनं गत:-त्वं(when) to the fores…
इति नन्वनुगृह्य वल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥११॥
इति ननु-thus indeedअनुगृह्यblessingवल्लवी:-the Gopikaasविपिन-अन्तेषुin the forestsपुरा-इव सञ्चरन्bef…
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृश: । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गता: ॥१०॥
उपकर्ण्यhearingभवत्-मुख-च्युतंfrom Thy mouth flowingमधु-निष्यन्दि वच:honey dripping wordsम…
विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिका: क्षणदा इत्यबलास्त्वमूचिवान् ॥९॥
विदितं ननुknown indeedव: मनीषितं(is) your desireवदितार:-(I) will respondतु-इहsurely hereयोग्…
अधिरुह्य तटं कृताञ्जली: परिशुद्धा: स्वगतीर्निरीक्ष्य ता: । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥८॥
अधिरुह्य तटंclimbing up the bankकृताञ्जली:with joined palmsपरिशुद्धा:purified (at heart)स्वग…
अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥७॥
अयि जीव चिरंO may you live longकिशोरdear boyन:-तव दासी:-we (are) Thy servantsअवशी-करोषि किम्tea…
इह तावदुपेत्य नीयतां वसनं व: सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनै: ॥६॥
इह तावत्-here thenउपेत्य नीयतांcoming takeवसनं व:clothes you peopleसुदृश:O beautiful eyed onesयथाय…
त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाऽधिरूढवान् ॥५॥
त्रपयाout of shameनमित-आननासु-with hung headsअथ: वनितासु-then (when) the girlsअम्बर-जालम्-the heap of…
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुला: पुरतस्त्वामवलोक्य लज्जिता: ॥४॥
नियम-अवसितौvows/observances being completedनिज-अम्बरंtheir clothesतट-सीमनि-on the river bankअवमुच्य ता:-l…
इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥३॥
इति मासम्-thus for one monthउपाहित-व्रता:-having performed the vowsतरलाक्षी:-the beautiful eyed (girls)…
तव नामकथारता: समं सुदृश: प्रातरुपागता नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥२॥
तवThyनाम-कथा-रता:name and deeds always immersed inसमं सुदृश:(they) all beautiful eyed (girls)प्रात:-उपागताin th…