1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 060 - Sloka 01

Dasakam 060 - Sloka 01

मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥१॥

मदन-आतुर-चेतस:-with minds overcome by the god of loveअन्वहंeverydayभवत्-अङ्घ्रि-द्वय-Thy two feetद…

00:03:47  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 010

Dasakam 059 - Sloka 010

रागस्तावज्जायते हि स्वभावा- न्मोक्षोपायो यत्नत: स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीत् भाग्यं भाग्यं पाहि मां मारुतेश ॥१०॥

राग:-तावत्-attachment indeedजायते हिcomesस्वभावात्-in the natur…

00:04:48  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 09

Dasakam 059 - Sloka 09

प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥९॥

प्रत्यहं च पुन:-every day and againइत्थम्-अङ्गना:-thus the womenचित्तयोनि-जनितात्-the Cupi…

00:04:12  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 08

Dasakam 059 - Sloka 08

आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमा: समामुहन् ॥८॥

आपिबेयम्-(will) imbibeअधर-अमृतं कदाthe nectar of the lips, whenवेणु-मुक्त-by the flute left overरस-शेषम्-t…

00:03:59  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 07

Dasakam 059 - Sloka 07

निर्विशङ्कभवदङ्गदर्शिनी: खेचरी: खगमृगान् पशूनपि । त्वत्पदप्रणयि काननं च ता: धन्यधन्यमिति नन्वमानयन् ॥७॥

निर्विशङ्क-without any restrictionsभवत्-अङ्ग-Thy formदर्शिनी: खेचरी:being able to see, the celes…

00:03:58  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 06

Dasakam 059 - Sloka 06

वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । तत् स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गना: ॥६॥

वेणु-रन्ध्र-(on) the stops of the fluteतरल-अङ्गुली-दलंmoving of the tender finger (tips)ता…

00:04:09  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 05

Dasakam 059 - Sloka 05

मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥५॥

मार-बाण-धुत-by Cupid's arrows shakenखेचरी-कुलंthe celestial damselsनिर्विकार-motionless,पशु-पक्षि-मण…

00:03:51  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 04

Dasakam 059 - Sloka 04

काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थित: प्रत्यपूरयत वेणुनालिकाम् ॥४॥

कानन-अन्तम्-into the forestइतवान् भवान्-अपिhaving gone, Thou alsoस्निग्ध-पादप-तलेunder the cool tree

00:04:14  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 03

Dasakam 059 - Sloka 03

निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणा: । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥३॥

निर्गते भवति(when) Thou had set outदत्त-दृष्टय:-with fixed gaze (on Thee)त्वत्-गतेनThou untoमनसा

00:03:52  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 02

Dasakam 059 - Sloka 02

मन्मथोन्मथितमानसा: क्रमात्त्वद्विलोकनरतास्ततस्तत: । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥२॥

मन्मथ-उन्मथित-(by) Cupid churnedमानसा: क्रमात्-minds, by and byत्वत्-विलोकन-रता:-Thee to see eagerत…

00:04:37  |   Mon 09 Dec 2024
Dasakam 059 - Sloka 01

Dasakam 059 - Sloka 01

त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रिय: ॥१॥

त्वत्-वपु:-Thy formनव-कलाय-कोमलंfresh Kalaaya flower like softप्रेम-दोहनम्-evoking loveअशे…

00:03:58  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 010

Dasakam 058 - Sloka 010

अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन् काननेषु । तृणममलवनान्ते चारु सञ्चारयन् गा: पवनपुरपते त्वं देहि मे देहसौख्यम् ॥१०॥

अथ शरदम्-उपेतांthen spring season approachingतां भवत्-भक्त-चेत:-t…

00:06:26  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 09

Dasakam 058 - Sloka 09

कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्र: शिखिकुलनवकेकाकाकुभि: स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥९॥

कुहरतल-निविष्टंin the caves residingत्वां गरिष्ठंto Thee…

00:06:20  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 08

Dasakam 058 - Sloka 08

तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्युत्पीतवासोविलासै: । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषी: ॥८॥

तदनु जलद-जालै:-then with the cloud clustersत्वत्-वपु:-Thy bod…

00:06:20  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 07

Dasakam 058 - Sloka 07

त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं तव भजनवदन्त: पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चद्भूरितेज:प्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥७॥

त्वयि विमुखम्-(when) unto Thee, (one is) indifferentइव-उच्चै:-like …

00:06:31  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 06

Dasakam 058 - Sloka 06

जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलास: । पुनरपि विपिनान्ते प्राचर: पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥६॥

जय जयhail hailतव मायाThy mysterious waysका-इयम्what is itईश-O Lor…

00:06:13  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 05

Dasakam 058 - Sloka 05

अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । क्व नु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥५॥

अलम्-अलम्-enough enoughअति-भीत्याof so much frightसर्वत: मीलय…

00:06:09  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 04

Dasakam 058 - Sloka 04

सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ता: । अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥४॥

सकल-हरिति दीप्ते(when) all the directions were blazingघोर-भाङ्…

00:06:04  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 03

Dasakam 058 - Sloka 03

तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा- त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥३॥

तदनु सह सहायै:-then with Thy helpersदूरम्-अन्विष्यtill …

00:05:57  |   Mon 09 Dec 2024
Dasakam 058 - Sloka 02

Dasakam 058 - Sloka 02

अनधिगतनिदाघक्रौर्यवृन्दावनान्तात् बहिरिदमुपयाता: काननं धेनवस्ता: । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुला: स्तम्भमापु: ॥२॥

अनधिगत(which was) not feltनिदाघ-क्रौर्यं-the summer heat cruel…

00:06:17  |   Mon 09 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.