हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥१॥
मदन-आतुर-चेतस:-with minds overcome by the god of loveअन्वहंeverydayभवत्-अङ्घ्रि-द्वय-Thy two feetद…
रागस्तावज्जायते हि स्वभावा- न्मोक्षोपायो यत्नत: स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीत् भाग्यं भाग्यं पाहि मां मारुतेश ॥१०॥
राग:-तावत्-attachment indeedजायते हिcomesस्वभावात्-in the natur…
प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥९॥
प्रत्यहं च पुन:-every day and againइत्थम्-अङ्गना:-thus the womenचित्तयोनि-जनितात्-the Cupi…
आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमा: समामुहन् ॥८॥
आपिबेयम्-(will) imbibeअधर-अमृतं कदाthe nectar of the lips, whenवेणु-मुक्त-by the flute left overरस-शेषम्-t…
निर्विशङ्कभवदङ्गदर्शिनी: खेचरी: खगमृगान् पशूनपि । त्वत्पदप्रणयि काननं च ता: धन्यधन्यमिति नन्वमानयन् ॥७॥
निर्विशङ्क-without any restrictionsभवत्-अङ्ग-Thy formदर्शिनी: खेचरी:being able to see, the celes…
वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । तत् स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गना: ॥६॥
वेणु-रन्ध्र-(on) the stops of the fluteतरल-अङ्गुली-दलंmoving of the tender finger (tips)ता…
मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥५॥
मार-बाण-धुत-by Cupid's arrows shakenखेचरी-कुलंthe celestial damselsनिर्विकार-motionless,पशु-पक्षि-मण…
काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थित: प्रत्यपूरयत वेणुनालिकाम् ॥४॥
कानन-अन्तम्-into the forestइतवान् भवान्-अपिhaving gone, Thou alsoस्निग्ध-पादप-तलेunder the cool tree…
निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणा: । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाऽभिरेमिरे ॥३॥
निर्गते भवति(when) Thou had set outदत्त-दृष्टय:-with fixed gaze (on Thee)त्वत्-गतेनThou untoमनसा…
मन्मथोन्मथितमानसा: क्रमात्त्वद्विलोकनरतास्ततस्तत: । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ॥२॥
मन्मथ-उन्मथित-(by) Cupid churnedमानसा: क्रमात्-minds, by and byत्वत्-विलोकन-रता:-Thee to see eagerत…
त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ब्रह्म तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रिय: ॥१॥
त्वत्-वपु:-Thy formनव-कलाय-कोमलंfresh Kalaaya flower like softप्रेम-दोहनम्-evoking loveअशे…
अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन् काननेषु । तृणममलवनान्ते चारु सञ्चारयन् गा: पवनपुरपते त्वं देहि मे देहसौख्यम् ॥१०॥
अथ शरदम्-उपेतांthen spring season approachingतां भवत्-भक्त-चेत:-t…
कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्र: शिखिकुलनवकेकाकाकुभि: स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥९॥
कुहरतल-निविष्टंin the caves residingत्वां गरिष्ठंto Thee…
तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्युत्पीतवासोविलासै: । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषी: ॥८॥
तदनु जलद-जालै:-then with the cloud clustersत्वत्-वपु:-Thy bod…
त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं तव भजनवदन्त: पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चद्भूरितेज:प्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥७॥
त्वयि विमुखम्-(when) unto Thee, (one is) indifferentइव-उच्चै:-like …
जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्धनानाविलास: । पुनरपि विपिनान्ते प्राचर: पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥६॥
जय जयhail hailतव मायाThy mysterious waysका-इयम्what is itईश-O Lor…
अलमलमतिभीत्या सर्वतो मीलयध्वं दृशमिति तव वाचा मीलिताक्षेषु तेषु । क्व नु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥५॥
अलम्-अलम्-enough enoughअति-भीत्याof so much frightसर्वत: मीलय…
सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ता: । अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥४॥
सकल-हरिति दीप्ते(when) all the directions were blazingघोर-भाङ्…
तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारा- त्त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥३॥
तदनु सह सहायै:-then with Thy helpersदूरम्-अन्विष्यtill …
अनधिगतनिदाघक्रौर्यवृन्दावनान्तात् बहिरिदमुपयाता: काननं धेनवस्ता: । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुला: स्तम्भमापु: ॥२॥
अनधिगत(which was) not feltनिदाघ-क्रौर्यं-the summer heat cruel…