हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
त्वयि विहरणलोले बालजालै: प्रलम्ब- प्रमथनसविलम्बे धेनव: स्वैरचारा: । तृणकुतुकनिविष्टा दूरदूरं चरन्त्य: किमपि विपिनमैषीकाख्यमीषांबभूवु: ॥१॥
त्वयि विहरण-लोले(when) Thou (were) engaged in playingबाल-जालै:…
आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे हरे हरे: क्लेशान् ॥११॥
आलम्ब: भुवनानांthe support of the worldsप्रालम्बं निधनम्-Pralambaasura's killingएवम्-आरचयन्carrying outकाल…
हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । तावन्मिलतोर्युवयो: शिरसि कृता पुष्पवृष्टिरमरगणै: ॥१०॥
हत्वा दानव-वीरंkilling the clever Asuraप्राप्तं बलम्-returned Balaraamआलिलिङ्गिथ(Thou) embracedप्…
उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो राम: । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥९॥
उच्चतया दैत्य-तनो:-because of the height of the Asura's bodyत्वत्-मुखम्-Thy faceआलोक्यseeingदूरत: राम…
त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्य: स्वरूपमागाद्यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥८॥
त्वत्-दूरं गमयन्तम्from Thee far goingतं दृष्ट्वा हलिनिseeing him when Balaraamaविहित-गरिम-भर…
एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । रामविजित: प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥७॥
एवं बहुषुthus in manyविभूमन्O Infinite One!बालेषु वहत्सुwhen the children were carryingवाह्यमानेषुand were…
कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्था: पराजितो भक्तदासतां प्रथयन् ॥६॥
कल्पित-as per rules (arranged)विजेतृ-वहनेthe victorious be carriedसमरे परयूथगंin the fight, by one of the ot…
गोपान् विभज्य तन्वन् सङ्घं बलभद्रकं भवत्कमपि । त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥५॥
गोपान् विभज्यthe cowherd boys dividingतन्वन् सङ्घंinto two teamsबलभद्रकंof Balaraamaभवत्कम्-अपिand of T…
जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्द: । वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धा: ॥४॥
जानन्-अपिknowing thoughअविजानन्-इवnot knowing as thoughतेन समंwith himनिबद्ध-सौहार्द:cultivating friends…
तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालु: । दैत्य: प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥३॥
तावत्-thenतावक-निधन-Thy deathस्पृहयालु:-गोपमूर्ति:desiring, in the disguise of a Gopaअदयालु: दैत्य:a pitiless…
सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् । काण्डीरै: सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥२॥
सन्दर्शयन्showing aroundबलाय स्वैरंto Balaraama joyfullyवृन्दावन-श्रियंthe beauty of Vrindaavanaविमलाम्…
रामसख: क्वापि दिने कामद भगवन् गतो भवान् विपिनम् । सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेष: ॥१॥
रामसख:in Balaraama's companyक्वापि दिनेone dayकामद भगवन्Thou the fulfiller of wishes, O Lord!गत: भवान्w…
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाऽप्यसौ । इति नुत: पशुपैर्मुदितैर्विभो हर हरे दुरितै:सह मे गदान् ॥१०॥
शिखिनि वर्णत: एवin the fire by colour onlyहि पीतताindeed is yellowness (Peetataa)परिलस…
प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥९॥
प्रबुधितान्-अथwho were awakened thenपालय पालय-इति-save, save us thusउदयत्-आर्त-रवान्raising pi…
निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्तत: ॥८॥
निशि पुन:-तमसा(when) in the night, again because of darknessव्रज-मन्दिरंto the Vraja housesव्…
फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषित: । तटगतै: प्रमदाश्रुविमिश्रितै: समगथा: स्वजनैर्दिवसावधौ ॥७॥
फणिवधूजन-the serpent wivesदत्त-मणिव्रज-gave (Thee) many gemsज्वलित-हार-making resplendent the neckl…
रमणकं व्रज वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगै: समम् ॥६॥
रमणकं व्रजto Ramanaka (island) goवारिधि-मध्यगं(situated) in the ocean's centreफणि-रिपु:-न करो…
फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । फणिपतिर्भवताऽच्युत जीवितस्त्वयि समर्पितमूर्तिरवानमत् ॥५॥
फणि-वधू-गण-the serpent wives'भक्ति-विलोकन-devotion seeingप्रविकसत्-करुणा-with overflowing compassio…
अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ता: । मुनिभिरप्यनवाप्यपथै: स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥४॥
अयि पुरा-एवO Lord! Even long agoचिराय परिश्रुत-for a long time, having well heard ofत्वत्…
त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयो: ॥३॥
त्वत्-अवभग्न-(when) by Thee crushedविभुग्न-फणागणेand so drooping were the many hoodsगलित-शोणित-(when) the f…