हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
तस्मिन् काले कालिय: क्ष्वेलदर्पात् सर्पाराते: कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥३॥
तस्मिन् कालेat that timeकालिय: क्ष्वेल-दर्पात्Kaaliya (the serpent) …
त्वत्सेवोत्कस्सौभरिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दम् तपस्यन् । मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥१॥
त्वत्-सेव-उत्क:-in serving Thee (who was) eagerसौभरि:-नामSaubh…
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकै: । जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥१०॥
हत: हत: धेनुक:killed killed is Dhenukaइति-उपेत्यthus (saying and) approachingफलानि-अद…
मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागा: खलु बालकैस्त्वम् ॥९॥
मधुद्रव-स्रुन्तिwith honey like juice drippingबृहन्ति तानि फलानिthose large fru…
तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालै: समं तालफलान्यभुङ्क्था: ॥८॥
तव-अवतारस्य फलंThy incarnation's resultsमुरारेO Slayer of Mura!सञ्जतम्-अद्य-has appeare…
विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥७॥
विनिघ्नतिwhen killingत्वयि अथThou (were) thenजम्बुक-औघंthe pack of jackalsसनामकत्वात्-b…
तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन् भगवन् निरास्थ: ॥६॥
तदीय-भृत्यान्-अपिhis (Dhenukaasura's) servants alsoजम्बुकत्वेन-उपागतान्-(who were) as jackal…
समुद्यतो धैनुकपालनेऽहं कथं वधं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघनस्त्वम् ॥५॥
समुद्यत:engaged inधैनुक-पालने-अहंthe cows' protection, Iकथंhowवधं धैनुकम्-अद्य(can I) kill Dhenuk…
उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदु: खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥४॥
उत्ताल-ताली-निवहे(when) the tall palm tree clustersत्वत्-उक्त्याat Thy wordsबलेन धूते…
कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन । श्रीदामनाम्न: स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥३॥
कदापि रामेण समंonce along with Balaraamवनान्तेin the end of the woodsवनश्रियं वीक्ष्यthe …
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्ति: । गोत्रापरित्राणकृतेऽवतीर्णस्तदेव देवाऽऽरभथास्तदा यत् ॥२॥
उपक्रमस्य-for the beginningअनुगुण-एवit was proper indeedसा-इयंthat thisमरुत्पुराधीशO Lord …
अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञं । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥१॥
अतीत्य बाल्यम्passing childhoodजगतां पतेO Lord of the universeत्वम्-उपेत्यThou attainedपौगण…
नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतै: समं प्रमुदितै: प्रविशन् निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥१०॥
नश्यन्-मदे तदनुwith humbled pride, thereafterविश्वपतिं मुह…
नारायणाकृतिमसंख्यतमां निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणि: ॥९॥
नारायण-आकृतिम्-the form of Naaraayanaअसंख्यतमांinnumerableनिरीक्ष्य सर्…
प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान् नयनाभिरामान् । लीलानिमीलितदृश: सनकादियोगि- व्यासेवितान् कमलभूर्भवतो ददर्श ॥८॥
प्रत्येकम्-एवeach one of them, (he saw) asकमला-परिलालित-अङ्गान्by Laksh…
वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृश: प्रतिनवान् मकुटाङ्गदादि भूषांश्चतुर्भुजयुज: सजलाम्बुदाभान् ॥७॥
वर्ष-अवधौat the end of one yearनव-पुरातन-new and oldवत्सपाला…
एवं प्रतिक्षणविजृम्भितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान् युवयोर्विशेष: ॥६॥
एवं प्रतिक्षण-in this manner every momentविजृम्भित-हर्षभार-in…
जीवं हि कञ्चिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहन्त्य: । आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गाव: ॥५॥
जीवं हि किञ्चित्-some 'jeevas' aloneअभिमान-वशात्-by the sense of…
त्वामेव शिक्यगवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूप: । गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् ॥४॥
त्वाम्-एवThee aloneशिक्य-गवल-आदि-मयंin the form of slings and hornsदधान:holdin…
वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरलीगवलादिरूप: । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाऽथ बहुधा व्रजमाययाथ ॥३॥
वत्सायित:-तदनुassuming the form of the calves, thereuponगोपगणायित:-…