हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥२॥
विहित-जगती-रक्षंinfused with the protection …
तरलमधुकृत् वृन्दे वृन्दावनेऽथ मनोहरे पशुपशिशुभि: साकं वत्सानुपालनलोलुप: । हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युति: ॥१॥
तरल-मधुकृत्-वृन्देwith fleeting honey bee swarmsवृ…
तथाविधेऽस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन् सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥१०॥
तथा-विधे-in that kind ofअस्मिन् विपिनेthis forestपशव्येsuited for the cattleसमुत्सुक:very…
समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागा: । ततस्ततस्तां कुटिलामपश्य: कलिन्दजां रागवतीमिवैकाम् ॥९॥
समं तत:with, then,गोपकुमारकै:-the Gopa boysत्वं समन्तत: यत्रThou all around where everवनान्तम्…
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् । विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥८॥
मयूर-केका-शत-with the peacocks' many callsलोभनीयं(which was) resonantमयूख-माला-शबलम्by the rays o…
अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥७॥
अराल-मार्ग-in winding waysआगत्-निर्मल-आपांflowing with clear watersमराल-कूज-by the swans' cooings…
नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रित: पर्यगलोकथास्त्वम् ॥६॥
नवाक-निर्व्यूढ-in the form of a half moon (semi circle), having builtनिवास-भेदेषु-the houses diffe…
निरीक्ष्य वृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथा: शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥५॥
निरीक्ष्य वृन्दावनम्-on seeing VrindaavanaईशO Lord!नन्दत्-प्रसून-with flowers blos…
अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभि: । भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥४॥
अन:-मनोज्ञ-ध्वनि-of the cart, the pleasant soundधेनु-पाली-of the rows of the cowsखुर-प्रणाद-अन…
बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलु: ॥३॥
बृहद्वनम् तत् खलुVrihadvana, that indeedनन्द-मुख्या विधायNanda and others makingगौष्ठीनम्-अथa …
तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इत: प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥२॥
तत्र-उपनन्द-अभिध-there, by the name of Upanandaगोपवर्य: जगौthe leading Gopa saidभवत्-प्रेरणया…
भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनु: ॥१॥
भवत्-प्रभाव-Thy gloryअविदुरा: हि गोपा:-not knowing, so indeed, the Gopasतरु-प्रपात-आदिकम्-…
महीरुहोर्मध्यगतो बतार्भको हरे: प्रभावादपरिक्षतोऽधुना । इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि मां गदात् ॥१०॥
महीरुहो:-मध्य-गत:of the two trees, having entered their interspace (middle)बत-…
ततस्तरूद्दारणदारुणारव- प्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षद: ॥९॥
तत:-तरू-द्दारण-then by the falling of the treesदारुण-आरव-the frightening sound (he…
इहान्यभक्तोऽपि समेष्यति क्रमात् भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भव्दङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥८॥
इह-अन्य-भक्त:-अपिhere (in this world), devotees of other gods alsoसमेष्यतिwill…
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणा- दभाजि गोविन्द भवानपि स्तवै: ॥७॥
अभाजि शाखिद्वितयंfelled the two treesयदा त्वया तदा-एवwhen by Thee, just thenतत्-गर…
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥६॥
अतन्द्रम्-without pausing (Thee)इन्द्र-द्रु-युगम्the two Arjuna treesतथा-विधम्which we…
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरेतौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतु: ॥५॥
युवाम्-अवाप्तौyou two gettingककुभ-आत्मतां चिरंthe personification of Kakubh …
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुत: सुखम् ॥४॥
भिया प्रिया-लोकम्-in fear, the dear womenउपात्त-वाससंput on the clothesपुर:…
सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥३॥
सुर-आपगायाम्in the sacred river of the gods (Ganges)किल तौ मदोत्कटौindeed, the two of them, into…