हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
पुनरप्यथ बालकै: समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भका: ॥२॥
पुन:-अपि-अथagain alsoबालकै: समंwith the childrenत्वयि लीला-निरते(when) Thou were engrossed in playजगत्पतेO L…
अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥१॥
अयि देवO Lord!पुरा किलlong ago indeedत्वयि स्वयम्-(when) Thou by Thyselfउत्तानशयेwhile lying on the b…
किं किं बतेदमिति संभ्रम भाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनय-मोहमयीं वितन्वन् आनन्दचिन्मय जगन्मय पाहि रोगात् ॥१२॥
किम् किम् बत-what what, indeedइदम्-इति संभ्रम्this (is) thus…
शाखाग्रे विधुं विलोक्य फलमित्य्म्बां च तातं मुहु: संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि। चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे संपत: ज्योतिर्मण्डलपूरिताखिलवपु: प्रागा विराड्रूपताम् ॥ …
तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोक: । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान् वातगेहाधिनाथ ॥१०॥
तव दधि-घृतम्-ओषेThy, in the curd and ghee stealingघोष-योषा-जनानाम्…
मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमति: किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥९॥
मम खलु बलि-गेहेindeed my, in the house of Mahaabaliयाचनं जातम…
प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥८॥
प्रतिनव-नवनीतंfresh butterगोपिका-दत्तम्-by the Gopikas give…
हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्य: । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥७॥
हलधर-सहित:-त्वंalong with Haladhara (Balaraam), Thouयत्र यत…
तदनुचरणचारी दारकैस्साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकविडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभू: ॥६॥
तदनु-चरण-चारीnext (when Thou started) on feet walking aboutदारकै:-स…
स्नुतकुचभरमङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥५॥
स्नुत-स्नुत-कुचभरम्-with overflowing and full breastsअङ्के ध…
द्रुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कै: सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥४॥
द्रुतगतिषुin moving fastपतन्तौ-उत्थितौfallin…
अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥३॥
अनुसरति जनौघेbeing followed by all the peopleकौतुक-व्याकुल-आक्ष…
मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चै: पश्यतां विश्वनृणाम् ॥२॥
मृदु मृदु विहसन्तौ-very gently smilingउन्मिषत्-दन्तवन्तौ(ther…
अयि सबल मुरारे पाणिजानुप्रचारै: किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥१॥
अयि सबल मुरारेO Thou! Along with Balaraam, O Muraari!पाणि-जानु-प्…
गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥१०॥
गर्गे-अथthen Garg Muniनिर्गते-अस्मिन्having left, he,नन्दित-नन्द-आदि-delighted Nanda and othersनन्…
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनि: ॥९॥
अमुना-एवby him aloneसर्व-दुर्गम् तरितास्थall obstacles (you) will crossकृत-आस्थम्-अत्रplacing you…
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥८॥
जेष्यति बहुतर-दैत्यान्will conquer many Asurasनेष्यति निजबन्धु-लोकम्-will take his own peopleअमल…
स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकै: पुन: शोकै: । द्रुह्यति य: स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्य: ॥७॥
स्निह्यति य:-तव पुत्रेwhoever loves your sonमुह्यति स न मायिकै:he will not be deluded by…
अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥६॥
अन्यान्-च नाम-भेदान्and other different namesव्याकुर्वन्-giving (like Vaasudeva)अग्रजे च राम-आदीन्an…
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषि: कृष्णनाम ते व्यतनोत् ॥५॥
कृषि-धातु-Krish, the root (verb)ण-काराभ्याम्and with N suffix (by putting the two together)सत्ता-आनन…