1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 046 - Sloka 02

Dasakam 046 - Sloka 02

पुनरप्यथ बालकै: समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भका: ॥२॥

पुन:-अपि-अथagain alsoबालकै: समंwith the childrenत्वयि लीला-निरते(when) Thou were engrossed in playजगत्पतेO L…

00:04:42  |   Sun 08 Dec 2024
Dasakam 046 - Sloka 01

Dasakam 046 - Sloka 01

अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥१॥

अयि देवO Lord!पुरा किलlong ago indeedत्वयि स्वयम्-(when) Thou by Thyselfउत्तानशयेwhile lying on the b…

00:04:11  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 012

Dasakam 045 - Sloka 012

किं किं बतेदमिति संभ्रम भाजमेनं ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् । मायां पुनस्तनय-मोहमयीं वितन्वन् आनन्दचिन्मय जगन्मय पाहि रोगात् ॥१२॥

किम् किम् बत-what what, indeedइदम्-इति संभ्रम्this (is) thus…

00:05:23  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 011

Dasakam 045 - Sloka 011

शाखाग्रे विधुं विलोक्य फलमित्य्म्बां च तातं मुहु: संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि। चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे संपत: ज्योतिर्मण्डलपूरिताखिलवपु: प्रागा विराड्रूपताम् ॥ …

00:09:39  |   Sun 08 Dec 2024
Dasakam 045 - Sloka -010

Dasakam 045 - Sloka -010

तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोक: । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान् वातगेहाधिनाथ ॥१०॥

तव दधि-घृतम्-ओषेThy, in the curd and ghee stealingघोष-योषा-जनानाम्…

00:06:20  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 09

Dasakam 045 - Sloka 09

मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमति: किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥९॥

मम खलु बलि-गेहेindeed my, in the house of Mahaabaliयाचनं जातम…

00:06:43  |   Sun 08 Dec 2024
Dasakam 045 - sloka 08

Dasakam 045 - sloka 08

प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥८॥

प्रतिनव-नवनीतंfresh butterगोपिका-दत्तम्-by the Gopikas give…

00:06:37  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 07

Dasakam 045 - Sloka 07

हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्य: । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥७॥

हलधर-सहित:-त्वंalong with Haladhara (Balaraam), Thouयत्र यत…

00:06:20  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 06

Dasakam 045 - Sloka 06

तदनुचरणचारी दारकैस्साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकविडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभू: ॥६॥

तदनु-चरण-चारीnext (when Thou started) on feet walking aboutदारकै:-स…

00:06:19  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 05

Dasakam 045 - Sloka 05

स्नुतकुचभरमङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥५॥

स्नुत-स्नुत-कुचभरम्-with overflowing and full breastsअङ्के ध…

00:05:31  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 04

Dasakam 045 - Sloka 04

द्रुतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कै: सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥४॥

द्रुतगतिषुin moving fastपतन्तौ-उत्थितौfallin…

00:06:10  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 03

Dasakam 045 - Sloka 03

अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । वलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥३॥

अनुसरति जनौघेbeing followed by all the peopleकौतुक-व्याकुल-आक्ष…

00:05:19  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 02

Dasakam 045 - Sloka 02

मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चै: पश्यतां विश्वनृणाम् ॥२॥

मृदु मृदु विहसन्तौ-very gently smilingउन्मिषत्-दन्तवन्तौ(ther…

00:06:17  |   Sun 08 Dec 2024
Dasakam 045 - Sloka 01

Dasakam 045 - Sloka 01

अयि सबल मुरारे पाणिजानुप्रचारै: किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥१॥

अयि सबल मुरारेO Thou! Along with Balaraam, O Muraari!पाणि-जानु-प्…

00:05:50  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 010

Dasakam 044 - Sloka 010

गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥१०॥

गर्गे-अथthen Garg Muniनिर्गते-अस्मिन्having left, he,नन्दित-नन्द-आदि-delighted Nanda and othersनन्…

00:04:04  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 9

Dasakam 044 - Sloka 9

अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनि: ॥९॥

अमुना-एवby him aloneसर्व-दुर्गम् तरितास्थall obstacles (you) will crossकृत-आस्थम्-अत्रplacing you…

00:04:35  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 08

Dasakam 044 - Sloka 08

जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यसि सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥८॥

जेष्यति बहुतर-दैत्यान्will conquer many Asurasनेष्यति निजबन्धु-लोकम्-will take his own peopleअमल…

00:04:09  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 97

Dasakam 044 - Sloka 97

स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकै: पुन: शोकै: । द्रुह्यति य: स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्य: ॥७॥

स्निह्यति य:-तव पुत्रेwhoever loves your sonमुह्यति स न मायिकै:he will not be deluded by…

00:04:01  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 06

Dasakam 044 - Sloka 06

अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥६॥

अन्यान्-च नाम-भेदान्and other different namesव्याकुर्वन्-giving (like Vaasudeva)अग्रजे च राम-आदीन्an…

00:04:05  |   Sun 08 Dec 2024
Dasakam 044 - Sloka 05

Dasakam 044 - Sloka 05

कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषि: कृष्णनाम ते व्यतनोत् ॥५॥

कृषि-धातु-Krish, the root (verb)ण-काराभ्याम्and with N suffix (by putting the two together)सत्ता-आनन…

00:04:29  |   Sun 08 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.