हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥४॥
कथम्-अस्यhow, for this (child)नाम कुर्वेnaming should I doसहस्र-नाम्न: हि-(who) having a thousand nam…
यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥३॥
यदुवंश-of the Yadu clanआचार्यत्वात्being the priestसुनिभृतम्-इदम्-very secretly thisआर्य कार्यम्-इत…
नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधी: ॥२॥
नन्द:-अथNanda, thenनन्दित-आत्माdelightfullyवृन्दिष्टम्the greatest of allमानयन्-अमुम्honour…
गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्त्वो गर्गमुनिस्त्वत् गृहं विभो गतवान् ॥१॥
गूढम्secretly (said)वसुदेव-गिराthe words of Vasudeva (directed by that)कर्तुम् तेto do (perfo…
वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान् मम गदान् किमु नो धुनोषि । किं वा करोमि पुनरप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥१०॥
वातात्मकं दनुजम्-in the form of wind, the Asuraएवम्-अयिthus O T…
भूयोऽपि किन्नु कृणुम: प्रणतार्तिहारी गोविन्द एव परिपालयतात् सुतं न: । इत्यादि मातरपितृप्रमुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥९॥
भूय:-अपिagain and againकिम्-नु कृणुम:what should we do'प्रण…
एकैकमाशु परिगृह्य निकामनन्द- न्नन्दादिगोपपरिरब्धविचुम्बिताङ्गम् । आदातुकामपरिशङ्कितगोपनारी- हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥८॥
एक-एकम्-आशुone by one quicklyपरिगृह्यtaking hold ofनिकाम-नन्दन्very m…
ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमम्बुजकरेण भवन्तमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥७॥
ग्राव-प्रपात(on) the rock (by) fallingपरिपिष्ट-गरिष्ठ-देह-(being) smash…
रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष- स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥६॥
रोदाकुला:-तत्-अनुwailing and exhausted, thereafterगोपगणा बहिष्ठ-t…
रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीन: । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥५॥
रोद-उपकर्णन-वशात्-hearing the wailing and prompted by itउप…
तावत् स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेग: । सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनाद: ॥४॥
तावत् स दानववर:-then the great demonअपि च दीनमूर्ति:-also and weakened byभावत्क…
उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालकस्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद ॥३॥
उद्दाम-पांसु-intense dust (causing)तिमिर-आहत-darkness and so obstru…
तावद्विदूरमुपकर्णितघोरघोष- व्याजृम्भिपांसुपटलीपरिपूरिताश: । वात्यावपुस्स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥२॥
तावत्-विदूरम्-then at a distanceउपकर्णित-घोर-घोष-was heard a terrific…
त्वामेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयन्ती । माता निधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥१॥
त्वाम्-एकदाThee, once,गुरुमरुत्पुरनाथO Lord of Guruvaayur!वोढुंto carry…
प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिष: । व्रजं निजैर्बाल्यरसैर्विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥११॥
प्रपूजितै:-तत्रwell honoured thereतत: द्विजातिभि:-then by the Braahaminsविशेष…
अनोनिलीन: किल हन्तुमागत: सुरारिरेवं भवता विहिंसित: । रजोऽपि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥१०॥
अन:-निलीन:as a cart, disguisedकिल हन्तुम्-आगत:indeed, to kill, had comeसुरार…
अये सुतं देहि जगत्पते: कृपातरङ्गपातात्परिपातमद्य मे । इति स्म सङ्गृह्य पिता त्वदङ्गकं मुहुर्मुहु: श्लिष्यति जातकण्टक: ॥९॥
अये सुतं देहिO (Yashoda) give (me) my sonजगत्पते: कृपातरङ्ग-पातात्-by the Lord…
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ। इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजना: ॥८॥
प्रवाल-ताम्रंtender leaves like pinkकिम्-इदं पदं क्षतंis this (little) foot hurtसरोज…
भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वच: । भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनै: ॥७॥
भिया तदाout of fright , thenकिञ्चित्-अजानताम्-anything those who did not know (to them)इदम्…
कुमारकस्यास्य पयोधरार्थिन: प्ररोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगु: ॥६॥
कुमारकस्य-अस्यof this childपयोधर-अर्थिन:of being breast fed desirousप्ररोदनेwhile cryingलोल-…