हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
कुबेरसूनुर्नलकूबराभिध: परो मणिग्रीव इति प्रथां गत: । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥२॥
कुबेर-सूनु:-Kuber's sonsनलकूबर-अभिध:named Nalakubaraपर: मणिग्रीव इतिanother one Manigreeva…
मुदा सुरौघैस्त्वमुदारसम्मदै- रुदीर्य दामोदर इत्यभिष्टुत: । मृदुदर: स्वैरमुलूखले लग- न्नदूरतो द्वौ ककुभावुदैक्षथा: ॥१॥
मुदा सुरौघै:-joyfully by the group of godsत्वम्-उदार-सम्मदै:-Thou (was called) wit…
यद्यपाशसुगमो विभो भवान् संयत: किमु सपाशयाऽनया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥१०॥
यदि-अपाश-सुगम:if (Thou are) to the desire less easily attainableविभो भवान्O All pervading Being! Th…
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा। प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिथा: ॥९॥
स्थीयतां(may you) stay hereचिरम्-उलूखलेfor long at the mortarखल-इति-O rouge, thus (saying)आगता भवनम्…
विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयाऽन्वमन्यथा: ॥८॥
विस्मित्-उत्स्मित-wonderstruck and smilingसखीजन-ईक्षितांthe friends (Gopis) watching…
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती । सा नियुज्य रशनागुणान् बहून् द्व्यङ्गुलोनमखिलं किलैक्षत ॥७॥
बन्धुम्-इच्छतिas a friend,(who is) desiredयम्-एव सज्जन:-him alone , good peopleतं भवन्तम्…
त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥६॥
त्वां प्रगृह्य बतThee getting hold of, Oh!भीति-भावना-by the expression of fearभासुर-आनन-सरोजम्-the shining…
वेदमार्गपरिमार्गितं रुषा त्वमवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥५॥
वेदमार्ग-परिमार्गितंthrough the path of the Vedas, sought afterरुषा त्वाम्-अवीक्ष्यthe angered (Ya…
उच्चलद्ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समाद्रुता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥४॥
उच्चलत्-ध्वनितम्-by the loud soundउच्चकै:-तदाrising high thenसन्निशम्यhearingजननी समाद्रुता…
सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा। मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥३॥
सामि-पीत-half drunk, (so)रस-भङ्ग-सङ्गत-the joy being interrupted, as a resultक्रोध-भार-angered greatlyपरिभूत-…
अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥२॥
अर्धपीत-having half drunkकुचकुड्मलेthe breasts lotus bud likeत्वयि स्निग्ध-हास-(when) Thee with a …
एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥१॥
एकदाonceदधि-विमाथ-कारिणींthe curd churning as she wasमातरंThy motherसमुपसेदिवान् भवान्approached Tho…
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥१०॥
धृत-तत्त्व-धियंholding the reality in the mindतदा क्षणंat that time for a momentजननीं तांto the…
विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधानन: । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥९॥
विकसत्-भुवनेrevealing the worldsमुख-उदरेin the inside of the mouthननु भूय:-अपिindeed then again alsoतथा-व…
कलशाम्बुधिशायिनं पुन: परवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥८॥
कलश-अम्बुधि-शायिनंin the milk ocean, the reclinerपुन: पर-वैकुण्ठपद-as the Paramaatamaa, in the Va…
कुहचिद्वनमम्बुधि: क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजा: क्वचित् सुरा ददृशे किं न तदा त्वदानने ॥७॥
कुहचित्-वनम्-somewhere the forestsअम्बुधि: क्वचित्the oceans somewhereक्वचित्-अभ्रंsomewher…
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृश: ॥६॥
अपि मृल्-लवeven a mud traceदर्शन-उत्सुकांeager to seeजननीं तांto mother thatबहु तर्पयन्-इवvery m…
अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारय: ॥५॥
अयि तेO Boy! Of youसकलै:-विनिश्चितेby every one assertedविमति:-चेत्-is, if disagreedवदनं विदा…
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥४॥
अयि दुर्विनयात्मकO naughty (one)त्वया किमुby you was itमृत्सा बतthat mud indeedवत्स भक्षि…
अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिण: । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥३॥
अयिO (Thou)ते प्रलय-अवधौThee at the time of delugeविभोO Lord!क्षिति-तोय-आदि-earth water etcसमस्त-भक्षिण:…