1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 099 - Sloka 01

Dasakam 099 - Sloka 01

विष्णोर्वीर्याणि को वा कथयतु धरणे: कश्च रेणून्मिमीते यस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां त्वद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्…

00:07:18  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 011

Dasakam 098 - Sloka 011

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वा…

00:06:55  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 010

Dasakam 098 - Sloka 010

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान…

00:06:45  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 09

Dasakam 098 - Sloka 09

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं य…

00:07:07  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 08

Dasakam 098 - Sloka 08

यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीता: पद्मजाद्या: पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिता: प्राङ्निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर…

00:07:10  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 07

Dasakam 098 - Sloka 07

भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव- त्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टु: प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व- द्विद्यालाभे तथैव स्फुटमपि विकसेत् क…

00:07:12  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 06

Dasakam 098 - Sloka 06

सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते…

00:07:16  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 05

Dasakam 098 - Sloka 05

शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण …

00:06:51  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 04

Dasakam 098 - Sloka 04

मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूय: संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै न…

00:07:01  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 03

Dasakam 098 - Sloka 03

नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुंमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहु: । शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भा…

00:07:10  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 02

Dasakam 098 - Sloka 02

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतये य: स्वयमनुभजते तानि मायानुसारी । विभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥

जन…

00:07:07  |   Tue 10 Dec 2024
Dasakam 098 - Sloka 01

Dasakam 098 - Sloka 01

यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूप: खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा: नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नम…

00:06:32  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 010

Dasakam 097 - Sloka 010

त्र्यंशेस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभोऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोक: । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चित्ब्रह्माद्वयात्मा पवनपु…

00:08:15  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 09

Dasakam 097 - Sloka 09

गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्त…

00:07:48  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 08

Dasakam 097 - Sloka 08

दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगत: स्प्रष्टुकामो मुनीन्द्र: श्वासेनान्तर्निविष्ट: पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वय…

00:07:18  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 07

Dasakam 097 - Sloka 07

याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्- सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटी: । दीन: प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम…

00:07:18  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 06

Dasakam 097 - Sloka 06

प्रीत्या नारायणाख्यस्त्वमथ नरसख: प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमान: स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं माय़ां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादु:खानभिज्ञस्तदपि मृगयते …

00:07:36  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 05

Dasakam 097 - Sloka 05

मार्कण्डेयश्चिरायु: स खलु पुनरपि त्वत्पर: पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरति: षट् तु मन्वन्तराणि । देवेन्द्र: सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जन…

00:07:27  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 04

Dasakam 097 - Sloka 04

तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चै: सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावया…

00:07:30  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 03

Dasakam 097 - Sloka 03

त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम वि…

00:07:11  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.