1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 097 - Sloka 02

Dasakam 097 - Sloka 02

त्वय्येव न्यस्तचित्त: सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं त्वद्भक्तै: सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोष: सततमखिलभूतेषु संपूजय…

00:07:10  |   Tue 10 Dec 2024
Dasakam 097 - Sloka 01

Dasakam 097 - Sloka 01

त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत् ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदा: । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैगुण्यनिष्ठं तदनुभजनतो…

00:06:56  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 010

Dasakam 096 - Sloka 010

ऐल: प्रागुर्वशीं प्रत्यतिविवशमना: सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्ण: सुखतरमचरत्तद्वदुद्धूतसङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त म…

00:06:50  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 09

Dasakam 096 - Sloka 09

कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघै: प्रागेवं प्राह विप्रो न खलु मम जन: कालकर्मग्रहा वा। चेतो मे दु:खहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृश…

00:07:04  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 08

Dasakam 096 - Sloka 08

निर्विण्ण: कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु न…

00:06:48  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 07

Dasakam 096 - Sloka 07

ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्ति: कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृ…

00:06:51  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 06

Dasakam 096 - Sloka 06

अव्यक्तं मार्गयन्त: श्रुतिभिरपि नयै: केवलज्ञानलुब्धा: क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थ: कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर…

00:06:29  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 05

Dasakam 096 - Sloka 05

ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारय…

00:06:27  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 04

Dasakam 096 - Sloka 04

ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकार: । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता: नाप्यत्यन्तं विरक्तास्त्वयि च धृतरस…

00:06:46  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 03

Dasakam 096 - Sloka 03

धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकै: सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्…

00:06:56  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 02

Dasakam 096 - Sloka 02

ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भ…

00:07:29  |   Tue 10 Dec 2024
Dasakam 096 - Sloka 01

Dasakam 096 - Sloka 01

त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभि: पक्षिणां वैनतेयो नागानामस्यनन्तस्सुरसरिदपि च स्रोतसा…

00:07:18  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 010

Dasakam 095 - Sloka 010

इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता: दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे । त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वता…

00:07:27  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 09

Dasakam 095 - Sloka 09

सर्वाङ्गेष्वङ्ग रङ्गत्कुतुकमिति मुहुर्धारयन्नीश चित्तं तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे तत्रालीनं तु चेत: परमसुखचिदद्वैतरूपे वितन्व- न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥…

00:07:06  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 08

Dasakam 095 - Sloka 08

आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेऽहं भवन्तम् ॥८॥

आ…

00:06:44  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 07

Dasakam 095 - Sloka 07

ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्ष: पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम्। ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिन: संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोम…

00:07:50  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 06

Dasakam 095 - Sloka 06

चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षवाष्पं च हित्वा चित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्ते: । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथ…

00:07:36  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 05

Dasakam 095 - Sloka 05

त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- र्भक्त्यैवाक्रम्यमाणै: पुनरपि खलु तैर्दुर्बलैर्नाभिजय्य: । सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं त्वद्भक्त्योघे तथैव प्रदहति दुरि…

00:07:46  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 04

Dasakam 095 - Sloka 04

त्वत्भक्त्या तुष्टबुद्धे: सुखमिह चरतो विच्युताशस्य चाशा: सर्वा: स्यु: सौख्यमय्य: सलिलकुहरगस्येव तोयैकमय्य: । सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या: नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्…

00:06:59  |   Tue 10 Dec 2024
Dasakam 095 - Sloka 03

Dasakam 095 - Sloka 03

सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतय: कृष्ण तेभ्यो भवेयु: । त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्य: खलु विषयज…

00:07:22  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.