1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 093 - Sloka 02

Dasakam 093 - Sloka 02

क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तव: सन्त्यनन्ता- स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मन: स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- स्तापोच्छित्तेरुपायं स्मरत…

00:08:23  |   Tue 10 Dec 2024
Dasakam 093 - Sloka 01

Dasakam 093 - Sloka 01

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर…

00:07:53  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 010

Dasakam 092 - Sloka 010

देवर्षीणां पितृणामपि न पुन: ऋणी किङ्करो वा स भूमन् । योऽसौ सर्वात्मना त्वां शरणमुपगतस्सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान् पवनपुरपते रुन्धि …

00:08:31  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 09

Dasakam 092 - Sloka 09

गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णा: । एतान्यष्टाप्ययत्नान्यपि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधु: ऋषयस्तेषु मां सज…

00:07:24  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 08

Dasakam 092 - Sloka 08

दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित् हन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरु- र्यत्तु प्रागेव रोगादिभिरप…

00:02:31  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 07

Dasakam 092 - Sloka 07

भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चै: कावेरीं ताम्रपर्णीमनु किल कृतमालां च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चद्रसं त्व- य्याशापाशैर्निबध्य भ्रमय न भगवन् प…

00:07:58  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 06

Dasakam 092 - Sloka 06

सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै- र्निर्यत्नैरेव मार्गैरखिलद न चिरात्त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो वञ्…

00:07:58  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 05

Dasakam 092 - Sloka 05

श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि- स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मान…

00:08:12  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 04

Dasakam 092 - Sloka 04

पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितमतीं…

00:07:46  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 03

Dasakam 092 - Sloka 03

स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा- स्त्वत्पादासन्नयातान् द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यै: किमु न विदधत…

00:08:09  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 02

Dasakam 092 - Sloka 02

यस्त्वन्य: कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितै: शक्तितो भक्तिपूतै- र्नित्यं वर्यां सपर्यां विदधदयि …

00:08:04  |   Tue 10 Dec 2024
Dasakam 092 - Sloka 01

Dasakam 092 - Sloka 01

वेदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मन:कर्मवाचां प्रवृत्ति- र्दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्प…

00:08:09  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 010

Dasakam 091 - Sloka 010

दु:खान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवद्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्ग: पवनपुरपते नाशयाशेषरोगान् …

00:09:07  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 09

Dasakam 091 - Sloka 09

आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवान् भूयिष्ठकर्मावलिविवशगतीन् दु:खजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्…

00:08:21  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 08

Dasakam 091 - Sloka 08

भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चे- त्त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तल…

00:08:26  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 07

Dasakam 090 - Sloka 07

नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्प: । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात…

00:09:41  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 06

Dasakam 091 - Sloka 06

भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन् मर्त्यान् मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिद्ध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भ…

00:08:24  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 05

Dasakam 091 - Sloka 05

श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन् क्षेमाणि नामान्यपि तदुभयत: प्रद्रुतं प्रद्रुतात्मा । उद्यद्धास: कदाचित् कुहचिदपि रुदन् क्वापि गर्जन् प्रगाय- न्नुन्मादीव प्रनृत्यन्नयि कुरु करुण…

00:09:10  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 04

Dasakam 091 - Sloka 04

भक्तेरुत्पत्तिवृद्धी तव चरणजुषां सङ्गमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्सङ्गो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिर…

00:08:27  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 03

Dasakam 091 - Sloka 03

भीतिर्नाम द्वितीयाद्भवति ननु मन:कल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं तं त्वां भक्त्या महत्या सततमनुभजनीश भी…

00:09:36  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.