1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 091 - Sloka 02

Dasakam 091 - Sloka 02

भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत् कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमन:कर्मवागिन्द्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद…

00:08:26  |   Tue 10 Dec 2024
Dasakam 091 - Sloka 01

Dasakam 091 - Sloka 01

श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत् त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्ष: स्खलति न कुहचिद्देवदेवा…

00:08:24  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 11

Dasakam 090 - Sloka 11

यत् किञ्चिदप्यविदुषाऽपि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥११॥

यत्-किञ्चित्-अपि-what little evenअविदुषा-अपिby (me) the ig…

00:05:28  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 10

Dasakam 090 - Sloka 10

भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतय: खलु रोचनार्था: । स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्या: ॥१०॥

भूत-अर्थ-कीर्ति:-existing facts exaggerationअनुवाद-विरुद…

00:06:20  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 09

Dasakam 090 - Sloka 09

ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या। व्यासो हि तेन कृतवानधिकारिहेतो: स्कन्दादिकेषु तव हानिवचोऽर्थवादै: ॥९॥

ये स्व-प्रकृति-अनुगुणाthose who by their natural inclination w…

00:05:43  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 08

Dasakam 090 - Sloka 08

यत् ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधव: शिवपरोऽपि पुराणसारे ॥८॥

यत् ब्राह्मकल्प इहthat which in the Braahmakalpa, here,भागवत-द्वितीय-स्…

00:05:26  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 07

Dasakam 090 - Sloka 07

समस्तसारे च पुराणसङ्ग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागत: परं पदं ते कथितं न शूलिन: ॥७॥

समस्त-सारेand inclusive of all the gistच पुराण-सङ्ग्रहेin Puraana Sangrahaविसंशयंun…

00:03:51  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 06

Dasakam 090 - Sloka 06

मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥६॥

मूर्ति-त्रय-अतिगम्-the Trinity transcendingउवाच च मन्त…

00:05:25  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 05

Dasakam 090 - Sloka 05

श्रीशङ्करोऽपि भगवान् सकलेषु ताव- त्त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यात् भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥५॥

श्री शङ्कर:-अपिThe great Shakaraachaarya alsoभगवान्the…

00:05:22  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 04

Dasakam 090 - Sloka 04

तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतो: । शंसन्त्युपासनविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु न: प्रमाणम् ॥४॥

तं च त्रिमूर्ति-अतिगतंand Him, the Trimurtis transcending

00:05:38  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 03

Dasakam 090 - Sloka 03

तत्रापि सात्त्विकतनुं तव विष्णुमाहु- र्धाता तु सत्त्वविरलो रजसैव पूर्ण: । सत्त्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकञ्च तव शङ्करनाम्नि मूर्तौ ॥३॥

तत्र-अपिthere alsoसात्त्विक-तनुं तवthe Saatvic form …

00:05:29  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 02

Dasakam 090 - Sloka 02

मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहु: परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥२॥

मूर्ति-त्रय-ईश्वर-the Trimurti Ishwara andसदाशिव-पञ्चकंS…

00:05:10  |   Tue 10 Dec 2024
Dasakam 090 - Sloka 01

Dasakam 090 - Sloka 01

वृकभृगुमुनिमोहिन्यम्बरीषादिवृत्ते- ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥१॥

वृक-भृगुमुनि-Vrikaasura, sage Bhriguमोहिनी-अम्बरीष-

00:06:37  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 010

Dasakam 089 - Sloka 010

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपवनिताभाग्यनिवहं परितापश्रान्त्यै पवनपुरवासिन् परिभजे ॥१०॥

जगत्-सृष्टि-आदौthe universe's creat…

00:06:42  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 09

Dasakam 089 - Sloka 09

निश्चित्य ते च सुदृढं त्वयि बद्धभावा: सारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजाम: ॥९॥

निश्चित्य ते चand having decided theyसुदृढं त्वयिfirmly in T…

00:05:17  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 08

Dasakam 089 - Sloka 08

सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिन्हमिह भूषणमित्यवादी: ॥८॥

सुप्तं रमा-अङ्क-भुविsleeping on Laxmi's lapपङ्कजलोचन…

00:05:08  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 07

Dasakam 089 - Sloka 07

भृगुं किल सरस्वतीनिकटवासिनस्तापसा- स्त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥७॥

भृगुं किलBhrigu indeedसरस्वती-निकट-वास…

00:06:09  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 06

Dasakam 089 - Sloka 06

भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्गमौलौ । इत्थं त्वद्वाक्यमूढ: शिरसि कृतकर: सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गति: शूलिनोऽपि …

00:07:52  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 05

Dasakam 089 - Sloka 05

मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्यात् भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टि: । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा…

00:07:53  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 04

Dasakam 089 - Sloka 04

तपस्तप्त्वा घोरं स खलु कुपित: सप्तमदिने शिर: छित्वा सद्य: पुरहरमुपस्थाप्य पुरत: । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधी: ॥४॥

तप:-तप्त्वा घोरंpenance practicin…

00:06:17  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.