1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 089 - Sloka 03

Dasakam 089 - Sloka 03

शकुनिज: स तु नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥३॥

शकुनिज: सthe son of Shakuni, he (Vrikaasura)तु नारदम्-एकदाindeed to Naarada onceत्वरित-तोषम्-अपृच…

00:03:56  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 02

Dasakam 089 - Sloka 02

सद्य: प्रसादरुषितान् विधिशङ्करादीन् केचिद्विभो निजगुणानुगुणं भजन्त: । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥२॥

सद्य: प्रसाद-रुषितान्quickly pleased and angeredविधि-श…

00:05:16  |   Tue 10 Dec 2024
Dasakam 089 - Sloka 01

Dasakam 089 - Sloka 01

माजाने जाने यदिह तव भक्तेषु विभवो न सद्यस्सम्पद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्तिं कृत्वैव प्रदिशसि तत: काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥१॥

रमाजानेO Consort of Laxmi (Ramaa)ज…

00:06:45  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 010

Dasakam 087 - Sloka 010

स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥१०॥

स रत्न-शालासुhe in the gem studded buildingवसन्-अपि स्वयंresiding though, himselfसमुन…

00:04:08  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 09

Dasakam 087 - Sloka 09

किं मार्गविभ्रंश इति भ्रंमन् क्षणं गृहं प्रविष्ट: स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥९॥

किं मार्ग-विभ्रंशwhat is the way lostइति भ्रंमन् क्षणंthus wondering fo…

00:03:45  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 08

Dasakam 088 - Sloka 08

यदि ह्ययाचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमग्नधी: पुन: क्रमादपश्यन्मणिदीप्रमालयम् ॥८॥

यदि हि-अयाचिष्यम्-if indeed I had askedअदास्यत्-अच्युत:would have given Krish…

00:04:30  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 07

Dasakam 087 - Sloka 07

भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रह: ॥७॥

भक्तेषु भक्तेनin the devotees, devoted (by Thee)स मानित:-he was honouredत्वया पु…

00:04:10  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 06

Dasakam 087 - Sloka 06

त्रपाजुषोऽस्मात् पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति संभ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥६॥

त्रपाजुष:-अस्मात्who was feeling shy, from himपृथुकम् बलात्-अथthe flattened…

00:03:38  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 05

Dasakam 087 - Sloka 05

प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथय: पुराकृतम् । यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्ष तदमर्षि कानने ॥५॥

प्रपूजितं तंwell honoured (by Thee) heप्रियया च वीजितंand by Thy consort fannedकरे गृ…

00:03:51  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 04

Dasakam 087 - Sloka 04

गतोऽयमाश्चर्यमयीं भवत्पुरीं गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुन: ॥४॥

गत:-अयम्-reaching heआश्च्र्यमयीम्wondrousभवत्-पुरीम्Thy cityगृहेषु शैब्या-भवनam…

00:03:54  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 03

Dasakam 087 - Sloka 03

इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद्ययौ वहन् पटान्ते पृथुकानुपायनम् ॥३॥

इति-ईरितम्-अयंthus told heप्रियया क्षुधार्तयाby (his wife) troubled by hungerजुगुप्स…

00:04:16  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 02

Dasakam 087 - Sloka 02

समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी । कदाचिदूचे बत वृत्तिलब्धये रमापति: किं न सखा निषेव्यते ॥२॥

समान-शीला-अपि(being) of same nature evenतदीय-वल्लभाhis wifeतथा-एव नोin the same manner did n…

00:03:47  |   Tue 10 Dec 2024
Dasakam 087 - Sloka 01

Dasakam 087 - Sloka 01

कुचेलनामा भवत: सतीर्थ्यतां गत: स सान्दीपनिमन्दिरे द्विज: । त्वदेकरागेण धनादिनिस्स्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥१॥

कुचेल-नामाKuchela namedभवत: सतीर्थ्यतांwith Thee (who was) a fellow discipleगत…

00:04:00  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 12

Dasakam 088 - Sloka 12

प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽ…

00:08:31  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 011

Dasakam 088 - Sloka 011

प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽऽ…

00:08:30  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 10

Dasakam 088 - Sloka 10

एवं नानाविहारैर्जगदभिरमयन् वृष्णिवंशं प्रपुष्ण- न्नीजानो यज्ञभेदैरतुलविहृतिभि: प्रीणयन्नेणनेत्रा: । भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्ण: पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यला…

00:08:38  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 09

Dasakam 088 - Sloka 09

युवां मामेव द्वावधिकविवृतान्तर्हिततया विभिन्नौ सन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून् द्विजायादायादा: प्रणुतमहिमा पाण्डुजनुषा ॥९॥

युवां माम्-एव द्वौ-you two…

00:06:52  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 08

Dasakam 088 - Sloka 08

तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥८॥

तत्…

00:07:45  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 07

Dasakam 088 - Sloka 07

सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्श: किमपि हि तमसां दूरदूरं…

00:08:35  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 06

Dasakam 088 - Sloka 06

मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुन्धान: सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैन्द्रीं तथाऽन्या: सुरवरनगरीर्विद्ययाऽऽसाद्य सद्यो मोघोद्योग: पतिष्यन् हुतभुजि भवता सस्मि…

00:08:35  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.