1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 088 - Sloka 05

Dasakam 088 - Sloka 05

नष्टा अष्टास्य पुत्रा: पुनरपि तव तूपेक्षया कष्टवाद: स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थ: । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुत: सन्निवेक्ष्ये…

00:08:04  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 04

Dasakam 088 - Sloka 04

भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वम् को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढाप्यसोढा: । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप…

00:08:31  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 03

Dasakam 088 - Sloka 03

गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेत- मेकेन भूरिविभवैर्विहितोपचार: । अन्येन तद्दिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिथ ददथ च मुक्तिमाभ्याम् ॥३॥

गच्छन्-द्विमूर्ति:-going in two (similar) formsउभयो:-युग…

00:05:37  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 02

Dasakam 088 - Sloka 02

श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथं तापसै: समेत: ॥२॥

श्रुतदेवShrutadevaइति श्रुतंthus well knownद्विजेन्द्रम्the great Braahmina

00:03:41  |   Tue 10 Dec 2024
Dasakam 088 - Sloka 01

Dasakam 088 - Sloka 01

प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां काङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातु: शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपद…

00:09:17  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 011

Dasakam 086 - Sloka 011

धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युस्स भीष्म- स्त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं स्म्प्राप्तो द्वरकां त्वं पवनपुरपते पाह…

00:08:59  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 10

Dasakam 086 - Sloka 10

संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्र: किल जठरमगाश्चक्र…

00:08:21  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 09

Dasakam 086 - Sloka 09

युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ- न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं वल्कलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यात: प…

00:08:23  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 08

Dasakam 086 - Sloka 08

युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहा: प्रार्दयत्सिन्धुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं तत्रे त्रापि पार्थं किमिव नहि भवान् प…

00:08:14  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 07

Dasakam 086 - Sloka 07

भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशाली- वाधावन् प्राञ्जलिं तं नतशिरसमथो वीक्ष्य म…

00:07:56  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 06

Dasakam 086 - Sloka 06

जिष्णोस्त्वं कृष्ण सूत: खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्य: कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनय…

00:07:43  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 05

Dasakam 086 - Sloka 05

युद्धोद्योगेऽथ मन्त्रे मिलति सति वृत: फल्गुनेन त्वमेक: कौरव्ये दत्तसैन्य: करिपुरमगमो दूत्यकृत् पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षो…

00:08:10  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 4

Dasakam 086 - Sloka 4

त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयताया: क्रन्दन्त्या याज्ञसेन्या: सकरुणमकृथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्त: शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्…

00:08:41  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 03

Dasakam 086 - Sloka 03

क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्र: प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां…

00:08:58  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 02

Dasakam 086 - Sloka 02

तावत्त्वं रामशाली त्वरितमुपगत: खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धा: स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेध…

00:08:34  |   Tue 10 Dec 2024
Dasakam 086 - Sloka 01

Dasakam 086 - Sloka 01

साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं विन्दन् सौभं स मायी त्वयि वसति कुरुंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्तं व्यजन…

00:08:26  |   Tue 10 Dec 2024
Dasakam 085 - Sloka 011

Dasakam 085 - Sloka 011

तदा हसितमुत्थितं द्रुपदनन्दनाभीमयो- रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥११॥

तदा हसितम्-उत्थितंthen the laughter which aroseद्…

00:05:57  |   Tue 10 Dec 2024
Dasakam 085 - Sloka 10

Dasakam 085 - Sloka 10

तत: सुमहिते त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन्। खल: स तु सुयोधनो धुतमनास्सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥१०॥

तत: सुमहितेthen the greatत्वया क्रतुवरेby Thee…

00:06:18  |   Tue 10 Dec 2024
Dasakam 085 - Sloka 09

Dasakam 085 - Sloka 09

निवार्य निजपक्षगानभिमुखस्यविद्वेषिण- स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥९॥

निवार्य निज-पक्षगान्deterring Thy allie…

00:06:24  |   Tue 10 Dec 2024
Dasakam 085 - Sloka 08

Dasakam 085 - Sloka 08

तत: सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जड: पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- दुदापतदुदायुध: समपतन्नमुं पाण्डवा: ॥८॥

तत: सपदि चेदिप:then at once, the king of Che…

00:06:34  |   Tue 10 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.