1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 052 - Sloka 02

Dasakam 052 - Sloka 02

वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभव: कुमारान् ॥२॥

वत्सान्-अनवीक्ष्यthe calves not seeingविवशे पशुप-उत्करेworried,…

00:06:10  |   Mon 09 Dec 2024
Dasakam 052 - Sloka 01

Dasakam 052 - Sloka 01

अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमना: स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥१॥

अन्य-अवतार-निकरेषु-in the other lot of incarnationsअनिरीक्षि…

00:05:43  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 010

Dasakam 051 - Sloka 010

सुखाशनं त्विह तव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥१०॥

सुख-अशनम् तु -इहthe happy meal indeed hereतव गोप-मण्डलेto Thee amidst the G…

00:04:48  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 09

Dasakam 051 - Sloka 09

विषाणिकामपि मुरलीं नितम्बके निवेशयन् कबलधर: कराम्बुजे । प्रहासयन् कलवचनै: कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुत: ॥९॥

विषाणिकाम्-अपिthe horn and alsoमुरलीं नितम्बकेthe flute, in the waist bandनिवेशयन्t…

00:04:55  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 08

Dasakam 051 - Sloka 08

सविस्मयै: कमलभवादिभि: सुरै- रनुद्रुतस्तदनु गत: कुमारकै: । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥८॥

सविस्मयै:wonderstruckकमलभव-आदिभि:Brahamaa and otherसुरै:-अनुद्रुत:gods (watching and…

00:05:26  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 07

Dasakam 051 - Sloka 07

क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभ:स्थले ननृतुरथो जगु: सुरा: ॥७॥

क्षणं दिविfor an instant, in the skyत्वत्-उपगम-अर्थम्-आस्थितंThy emergence awa…

00:05:45  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 06

Dasakam 051 - Sloka 06

गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकण्ठमण्डलो विमोचयन् पशुपपशून् विनिर्ययौ ॥६॥

गल-उदरेin the throat's cavityविपुलित-वर्ष्मणाwith (Thy) increased bodyत्वयाby T…

00:04:38  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 05

Dasakam 051 - Sloka 05

प्रमादत: प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥५॥

प्रमादत: प्रविशतिby mistake, had enteredपन्नग-उदरंthe snake's bellyक्वथत्-तनौ

00:04:57  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 04

Dasakam 051 - Sloka 04

महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गता: कुमारका: किमपि विदूरगे त्वयि ॥४॥

महाचल-प्रतिम-तनो:-with a mountain like bodyगुहा-निभ-प्रसारित-cave like spread outप्रथित…

00:05:01  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 03

Dasakam 051 - Sloka 03

प्रचारयत्यविरलशाद्वले तले पशून् विभो भवति समं कुमारकै: । अघासुरो न्यरुणदघाय वर्तनी भयानक: सपदि शयानकाकृति: ॥३॥

प्रचारयति-grazingअविरल-शाद्वले तलेon the thick grass landपशून् विभोthe cattle, O Lord!भवत…

00:04:49  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 02

Dasakam 051 - Sloka 02

विनिर्यतस्तव चरणाम्बुजद्वया- दुदञ्चितं त्रिभुवनपावनं रज: । महर्षय: पुलकधरै: कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवा: ॥२॥

विनिर्यत: तवThy having set outचरण-अम्बुज-द्वयात्-from Thy two lotus like feetउदञ्चित…

00:05:15  |   Mon 09 Dec 2024
Dasakam 051 - Sloka 01

Dasakam 051 - Sloka 01

कदाचन व्रजशिशुभि: समं भवान् वनाशने विहितमति: प्रगेतराम् । समावृतो बहुतरवत्समण्डलै: सतेमनैर्निरगमदीश जेमनै: ॥१॥

कदाचनonceव्रजशिशुभि: समंalong with the children of Gokulभवान् वन-अशनेThou, eating in the …

00:05:00  |   Mon 09 Dec 2024
Dasakam 050 - Sloka 010

Dasakam 050 - Sloka 010

ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षित: । जनितजननीनन्दानन्द: समीरणमन्दिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥१०॥

ललित-मुरली-नादंthe sweet sound of the fluteदूरात्-नि…

00:06:55  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 09

Dasakam 050 - Sloka 09

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोवृन्दं वृन्दावनात् गृहमैयथा: ॥९॥

सपदि सहजांhastily, (his) sisterसन्द्र…

00:07:42  |   Sun 08 Dec 2024
Dasakam 050 - sloka 08

Dasakam 050 - sloka 08

पिबति सलिलं गोपव्राते भवन्तमभिद्रुत: स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्या: कोट्या तदाऽऽशु भवान् विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥८॥

पिबति सलिलंdrinking the w…

00:08:10  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 07

Dasakam 050 - Sloka 07

क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथ: पातुं गता भवदादय: । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥७॥

क्वचन दिवसेon another dayभूय: भूयस्तरेagain, again …

00:07:18  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 06

Dasakam 050 - Sloka 06

सुरभिलतमा मूर्धन्यूर्ध्वं कुत: कुसुमावली निपतति तवेत्युक्तो बालै: सहेलमुदैरय: । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकर: सोऽयं नूनं समेति शनैरिति ॥६॥

सुरभिलतमाmost fragrantमूर्धनि-ऊर्ध्वंon…

00:07:43  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 05

Dasakam 050 - Sloka 05

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलत् वृन्दा वृन्दारका: कुसुमोत्करै: शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥५॥

निपतति महा-दैत्ये(when) killed was…

00:07:01  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 04

Dasakam 050 - Sloka 04

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकै: कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥४॥

रभस-विलसत्-पुच्छंwith force waggi…

00:07:45  |   Sun 08 Dec 2024
Dasakam 050 - Sloka 03

Dasakam 050 - Sloka 03

विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनाद: सञ्चारयन् खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथा: ॥३॥

विलसत्-उलपेin the lavish grass meadowsकान्तार-अ…

00:07:40  |   Sun 08 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.