हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोऽधित सरोजभव: कुमारान् ॥२॥
वत्सान्-अनवीक्ष्यthe calves not seeingविवशे पशुप-उत्करेworried,…
अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमना: स परोक्षभावं निन्येऽथ वत्सकगणान् प्रवितत्य मायाम् ॥१॥
अन्य-अवतार-निकरेषु-in the other lot of incarnationsअनिरीक्षि…
सुखाशनं त्विह तव गोपमण्डले मखाशनात् प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात् प्रपाहि माम् ॥१०॥
सुख-अशनम् तु -इहthe happy meal indeed hereतव गोप-मण्डलेto Thee amidst the G…
विषाणिकामपि मुरलीं नितम्बके निवेशयन् कबलधर: कराम्बुजे । प्रहासयन् कलवचनै: कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुत: ॥९॥
विषाणिकाम्-अपिthe horn and alsoमुरलीं नितम्बकेthe flute, in the waist bandनिवेशयन्t…
सविस्मयै: कमलभवादिभि: सुरै- रनुद्रुतस्तदनु गत: कुमारकै: । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥८॥
सविस्मयै:wonderstruckकमलभव-आदिभि:Brahamaa and otherसुरै:-अनुद्रुत:gods (watching and…
क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभ:स्थले ननृतुरथो जगु: सुरा: ॥७॥
क्षणं दिविfor an instant, in the skyत्वत्-उपगम-अर्थम्-आस्थितंThy emergence awa…
गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान् विदलितकण्ठमण्डलो विमोचयन् पशुपपशून् विनिर्ययौ ॥६॥
गल-उदरेin the throat's cavityविपुलित-वर्ष्मणाwith (Thy) increased bodyत्वयाby T…
प्रमादत: प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥५॥
प्रमादत: प्रविशतिby mistake, had enteredपन्नग-उदरंthe snake's bellyक्वथत्-तनौ…
महाचलप्रतिमतनोर्गुहानिभ- प्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गता: कुमारका: किमपि विदूरगे त्वयि ॥४॥
महाचल-प्रतिम-तनो:-with a mountain like bodyगुहा-निभ-प्रसारित-cave like spread outप्रथित…
प्रचारयत्यविरलशाद्वले तले पशून् विभो भवति समं कुमारकै: । अघासुरो न्यरुणदघाय वर्तनी भयानक: सपदि शयानकाकृति: ॥३॥
प्रचारयति-grazingअविरल-शाद्वले तलेon the thick grass landपशून् विभोthe cattle, O Lord!भवत…
विनिर्यतस्तव चरणाम्बुजद्वया- दुदञ्चितं त्रिभुवनपावनं रज: । महर्षय: पुलकधरै: कलेबरै- रुदूहिरे धृतभवदीक्षणोत्सवा: ॥२॥
विनिर्यत: तवThy having set outचरण-अम्बुज-द्वयात्-from Thy two lotus like feetउदञ्चित…
कदाचन व्रजशिशुभि: समं भवान् वनाशने विहितमति: प्रगेतराम् । समावृतो बहुतरवत्समण्डलै: सतेमनैर्निरगमदीश जेमनै: ॥१॥
कदाचनonceव्रजशिशुभि: समंalong with the children of Gokulभवान् वन-अशनेThou, eating in the …
ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षित: । जनितजननीनन्दानन्द: समीरणमन्दिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥१०॥
ललित-मुरली-नादंthe sweet sound of the fluteदूरात्-नि…
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोवृन्दं वृन्दावनात् गृहमैयथा: ॥९॥
सपदि सहजांhastily, (his) sisterसन्द्र…
पिबति सलिलं गोपव्राते भवन्तमभिद्रुत: स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्या: कोट्या तदाऽऽशु भवान् विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥८॥
पिबति सलिलंdrinking the w…
क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथ: पातुं गता भवदादय: । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥७॥
क्वचन दिवसेon another dayभूय: भूयस्तरेagain, again …
सुरभिलतमा मूर्धन्यूर्ध्वं कुत: कुसुमावली निपतति तवेत्युक्तो बालै: सहेलमुदैरय: । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकर: सोऽयं नूनं समेति शनैरिति ॥६॥
सुरभिलतमाmost fragrantमूर्धनि-ऊर्ध्वंon…
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलत् वृन्दा वृन्दारका: कुसुमोत्करै: शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥५॥
निपतति महा-दैत्ये(when) killed was…
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकै: कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥४॥
रभस-विलसत्-पुच्छंwith force waggi…
विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनाद: सञ्चारयन् खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथा: ॥३॥
विलसत्-उलपेin the lavish grass meadowsकान्तार-अ…