हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् । परिमथन् पदपङ्करुहा चिरं व्यहरथा: करतालमनोहरम् ॥२॥
नमति यत्-यत्-drops down that whichअमुष्य शिर:his (Kaaliya's) head (hoods)हरेO Hari!परिविहाय तत्-le…
रुचिरकम्पितकुण्डलमण्डल: सुचिरमीश ननर्तिथ पन्नगे । अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥१॥
रुचिर-कम्पित-beautifully quiveringकुण्डल-मण्डल:the ear ornamentsसुचिरम्-ईशfor long O Lord!ननर्तिथ पन…
जहृषु: पशुपास्तुतुषुर्मुनयो ववृषु: कुसुमानि सुरेन्द्रगणा: । त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥१०॥
जहृषु: पशुपा:-rejoiced the Gopasतुतुषु:-मुनय:sang hymns the sagesववृषु: कुसुमानि…
अधिरुह्य तत: फणिराजफणान् ननृते भवता मृदुपादरुचा । कलशिञ्जितनूपुरमञ्जुमिल- त्करकङ्कणसङ्कुलसङ्क्वणितम् ॥९॥
अधिरुह्य तत:climbing upon thenफणि-राज-फणान्the serpent king,s hoodsननृते भवताdance was performe…
अखिलेषु विभो भवदीय दशा- मवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्य जवा- दुदगम्यत हासजुषा भवता ॥८॥
अखिलेषु(as) all of themविभोO Lordभवदीय-दशाम्Thy plightअवलोक्यseeingजिहासुषुready to give up their…
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपा: ।।७॥
अविलोक्य भवन्तम्-not seeing Theeअथ-आकुलितेthen distressedतट-गामिनि(who) to the bank (of river …
ज्वलदक्षि परिक्षरदुग्रविष- श्वसनोष्मभर: स महाभुजग: । परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥६॥
ज्वलत्-अक्षिwith flaming eyesपरिक्षरत्-उग्र-विष-emitting deadly poisonश्वसन्-ऊष्मभर:breathing out …
फणशृङ्गसहस्रविनिस्सृमर- ज्वलदग्निकणोग्रविषाम्बुधरम् । पुरत: फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥५॥
फण-शृङ्ग-(with) hoods , peak (like)सहस्र-विनि:सृमर-thousands of them emittingज्वलत्-अग्नि-कण-burnin…
अथ दिक्षु विदिक्षु परिक्षुभित- भ्रमितोदरवारिनिनादभरै: । उदकादुदगादुरगाधिपति- स्त्वदुपान्तमशान्तरुषाऽन्धमना: ॥४॥
अथ दिक्षु विदिक्षुthen, in all the directions and the intermediary directionsपरिक्षुभित-…
भुवनत्रयभारभृतो भवतो गुरुभारविकम्पिविजृम्भिजला । परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥३॥
भुवन-त्रय-भार-भृत:of the three worlds the weight bearingभवत: गुरु-भार-of Thee the immense weight (…
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपत: परिघूर्णितघोरतरङ्ग्गणे ॥२॥
अधिरुह्यclimbing withपद-अम्बु-रुहेणfeet tender lotus likeच तंand that (tree)नव-पल्लव-तुल्य-like …
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥१॥
अथ वारिणिthen in the waterघोरतरं फणिनंvery fierce that serpentप्रतिवारयितुंto drive awayकृतधी:havin…
एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ॥१०॥
एवं भक्तान्in this manner (Thy) devoteesमुक्त-जीवान्-अपिeven though they had lost …
रोमाञ्चोऽयं सर्वतो न: शरीरे भूयस्यन्त: काचिदानन्दमूर्छा । आश्चर्योऽयं क्ष्वेलवेगो मुकुन्दे- त्युक्तो गोपैर्नन्दितो वन्दितोऽभू: ॥९॥
रोमाञ्च:-अयंhorripilation thisसर्वत: न: शरीरेall over our bodiesभूयसी…
गावश्चैवं लब्धजीवा: क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रु: सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादा: ॥८॥
गाव:-च-एवंand cows alsoलब्ध-जीवा:revivedक्षणेनin an instantस्…
किं किं जातो हर्षवर्षातिरेक: सर्वाङ्गेष्वित्युत्थिता गोपसङ्घा: । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्त- स्त्वामालिङ्गन् दृष्टनानाप्रभावा: ॥७॥
किं किं जात:what, what happenedहर्ष-वर्षा-अतिरेक:bliss s…
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥५॥
काले तस्मिन्-at that timeएकदाonceसरिपाणिं मुक्त्वाBalaraam leaving be…
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्र: । प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभि: श्रीकटक्षै: ॥६॥
नश्यत्-जीवान्with lost livesविच्युतान् क्ष्मातलेfallen…
घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षता: क्ष्वेलवेगात् । पक्षिव्राता: पेतुरभ्रे पतन्त: कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥४॥
घोरे तस्मिन्(when) that cruel oneसूरजा-नीर-वासेin the Yamuna waters w…
त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् स: । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥२॥
त्वत्-वाहंThy mountतं सक्षुधं तृक्षसूनुंhim (who was) hungry (tha…