हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥५॥
सपदि साquickly sheहृत-बालक-चेतनाwho had taken the children' livesनिशिचर-अन्वय-जाof demon clan bornक…
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥४॥
अवसरे खलु तत्र चat that time, indeed, and thereकाचन व्रजपदेsome (female) in Gokulaमधुर-आकृति:-अङ्गनाbeauti…
इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥३॥
इह च सन्ति-and here there areअनिमित्त-शतानिbad omens in hundredsते कटक-सीम्निat your residence…
अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥२॥
अयि सखेO friend!तव बालक जन्मto you a son's birthमां-सुखयते-अद्यgives me pleasure nowनिज-आत्मज…
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम्। समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यम: ॥१॥
तदनु नन्दम्-after that to Nandaअमन्द-शुभ-आस्पदम्(who is) of non dimmed virtues the abodeनृप-पुरीम्to th…
भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्कुलो द्विजकुलाय किन्नाददात् । तथैव पशुपालका: किमु न मङ्गलं तेनिरे जगत्त्रितयमङ्गल त्वमिह पाहि मामामयात् ॥१०॥
भवत्-कुशल-काम्ययाThy wellbeing desiringस खलु …
अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । पुन: स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिता: ॥९॥
अहो खलु यशोदयाwhat a wonder indeed, by Yashodaनव-कला…
तत: पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया- प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥८॥
तत: पशुप-मन्दिरेthen in the cowherd's (Nand…
प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिन: । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भया: कुमारकविमारका: किमिव दुष्करं निष्कृपै: ॥७॥
प्रगे पुन:-the next morning, againअगात्मजा-by the …
नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तक: क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥६॥
नृशंसतर कंसO cruel Kansa!ते किमुwhat is…
तत: भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥५॥
तत: भवत्-उपासक:then (as) Thy devoteeझटिति मृत्युपाशात्…
ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥४॥
ध्रुवम् कपटशालिन:certainly of the deceitf…
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्- भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥३॥
तत:-त्वत्-अनुजा-रव-then by Thy younger sis…
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगत: ॥२॥
प्रसुप्त-पशुपालिकांfast asleep, (in which) the cowh…
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहो सलिलसञ्चय: स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥१॥
भवन्तम्-अयम्-उद्वहन्Thee he carryingयदुकुल-उद्व…
शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतम: प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥१०॥
शेषेण भूरि-फण-वारितby Aadi Shesha's many hoods the warded off (waters…
जाता तदा पशुपसद्मनि योगनिद्रा । निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्- द्वारै: स्वयं व्यघटि सङ्घटितै: सुगाढम् ॥९॥
जाता तदाwas born thenपशुप-सद्मनिin the house of the c…
त्वत्प्रेरितस्तदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनु: । त्वां हस्तयोरधृत चित्तविधार्यमार्यै- रम्भोरुहस्थकलहंसकिशोररम्यम् ॥८॥
त्वत्-प्रेरित:-तदनुby Thee prompted, thenनन्द-तनूजयाwith the dau…
मात्रा च नेत्रसलिलास्तृतगात्रवल्या स्तोत्रैरभिष्टुतगुण: करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥७॥
मात्रा च नेत्र-सलिल-and by Thy mother's (Devaki), tearsआस…