1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 040 - Sloka 05

Dasakam 040 - Sloka 05

सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥५॥

सपदि साquickly sheहृत-बालक-चेतनाwho had taken the children' livesनिशिचर-अन्वय-जाof demon clan bornक…

00:04:57  |   Sun 08 Dec 2024
Dasakam 040 - Sloka 04

Dasakam 040 - Sloka 04

अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥४॥

अवसरे खलु तत्र चat that time, indeed, and thereकाचन व्रजपदेsome (female) in Gokulaमधुर-आकृति:-अङ्गनाbeauti…

00:04:33  |   Sun 08 Dec 2024
Dasakam 040 - Sloka 03

Dasakam 040 - Sloka 03

इह च सन्त्यनिमित्तशतानि ते कटकसीम्नि ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥३॥

इह च सन्ति-and here there areअनिमित्त-शतानिbad omens in hundredsते कटक-सीम्निat your residence

00:04:49  |   Sun 08 Dec 2024
Dasakam 040 - Sloka 02

Dasakam 040 - Sloka 02

अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥२॥

अयि सखेO friend!तव बालक जन्मto you a son's birthमां-सुखयते-अद्यgives me pleasure nowनिज-आत्मज…

00:04:18  |   Sun 08 Dec 2024
Dasakam 040 - Sloka 01

Dasakam 040 - Sloka 01

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम्। समवलोक्य जगाद भवत्पिता विदितकंससहायजनोद्यम: ॥१॥

तदनु नन्दम्-after that to Nandaअमन्द-शुभ-आस्पदम्(who is) of non dimmed virtues the abodeनृप-पुरीम्to th…

00:04:18  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 010

Dasakam 039 - Sloka 010

भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्कुलो द्विजकुलाय किन्नाददात् । तथैव पशुपालका: किमु न मङ्गलं तेनिरे जगत्त्रितयमङ्गल त्वमिह पाहि मामामयात् ॥१०॥

भवत्-कुशल-काम्ययाThy wellbeing desiringस खलु …

00:06:27  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 09

Dasakam 039 - Sloka 09

अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा । पुन: स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिता: ॥९॥

अहो खलु यशोदयाwhat a wonder indeed, by Yashodaनव-कला…

00:06:45  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 08

Dasakam 039 - Sloka 08

तत: पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया- प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसम्भवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥८॥

तत: पशुप-मन्दिरेthen in the cowherd's (Nand…

00:06:29  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 07

Dasakam 039 - Sloka 07

प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिन: । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भया: कुमारकविमारका: किमिव दुष्करं निष्कृपै: ॥७॥

प्रगे पुन:-the next morning, againअगात्मजा-by the …

00:07:06  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 06

Dasakam 039 - Sloka 06

नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तक: क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥६॥

नृशंसतर कंसO cruel Kansa!ते किमुwhat is…

00:07:11  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 05

Dasakam 039 - Sloka 05

तत: भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर- न्महायुधमहो गता किल विहायसा दिद्युते ॥५॥

तत: भवत्-उपासक:then (as) Thy devoteeझटिति मृत्युपाशात्…

00:07:04  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 04

Dasakam 039 - Sloka 04

ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥४॥

ध्रुवम् कपटशालिन:certainly of the deceitf…

00:06:17  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 03

Dasakam 039 - Sloka 03

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्- भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥३॥

तत:-त्वत्-अनुजा-रव-then by Thy younger sis…

00:06:31  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 02

Dasakam 039 - Sloka 02

प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगत: ॥२॥

प्रसुप्त-पशुपालिकांfast asleep, (in which) the cowh…

00:05:50  |   Sun 08 Dec 2024
Dasakam 038 - All Slokas

Dasakam 038 - All Slokas

Dasakam 038 - All Slokas

00:03:57  |   Sun 08 Dec 2024
Dasakam 039 - Sloka 01

Dasakam 039 - Sloka 01

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहो सलिलसञ्चय: स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥१॥

भवन्तम्-अयम्-उद्वहन्Thee he carryingयदुकुल-उद्व…

00:06:36  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 010

Dasakam 038 - Sloka 010

शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतम: प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥१०॥

शेषेण भूरि-फण-वारितby Aadi Shesha's many hoods the warded off (waters…

00:06:18  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 09

Dasakam 038 - Sloka 09

जाता तदा पशुपसद्मनि योगनिद्रा । निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात् किमिव चित्रमचेतनैर्यद्- द्वारै: स्वयं व्यघटि सङ्घटितै: सुगाढम् ॥९॥

जाता तदाwas born thenपशुप-सद्मनिin the house of the c…

00:06:01  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 08

Dasakam 038 - Sloka 08

त्वत्प्रेरितस्तदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनु: । त्वां हस्तयोरधृत चित्तविधार्यमार्यै- रम्भोरुहस्थकलहंसकिशोररम्यम् ॥८॥

त्वत्-प्रेरित:-तदनुby Thee prompted, thenनन्द-तनूजयाwith the dau…

00:06:16  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 7

Dasakam 038 - Sloka 7

मात्रा च नेत्रसलिलास्तृतगात्रवल्या स्तोत्रैरभिष्टुतगुण: करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥७॥

मात्रा च नेत्र-सलिल-and by Thy mother's (Devaki), tearsआस…

00:05:32  |   Sun 08 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.