1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 038 - Sloka 06

Dasakam 038 - Sloka 06

देव प्रसीद परपूरुष तापवल्ली- निर्लूनदात्रसमनेत्रकलाविलासिन् । खेदानपाकुरु कृपागुरुभि: कटाक्षै- रित्यादि तेन मुदितेन चिरं नुतोऽभू: ॥६॥

देव प्रसीदO Lord! Be pleasedपरपूरुषO Supreme being!तापवल्ली-the cr…

00:05:09  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 05

Dasakam 038 - Sloka 05

शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ॥ आनन्दवाष्पपुलकोद्गमगद्गदार्द्र- स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥५॥

शौरि:-तुVasudeva indeed,धीर-मुनि-मण्डल-the group of sagesचे…

00:05:20  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 04

Dasakam 038 - Sloka 04

वक्ष:स्थलीसुखनिलीनविलासिलक्ष्मी- मन्दाक्षलक्षितकटाक्षविमोक्षभेदै: । तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव ॥४॥

वक्ष:-स्थली-on Thy bosomसुख-निलीन-comfortably restingविलासि-लक्ष…

00:05:26  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 03

Dasakam 038 - Sloka 03

बाल्यस्पृशाऽपि वपुषा दधुषा विभूती- रुद्यत्किरीटकटकाङ्गदहारभासा । शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥३॥

बाल्य-स्पृशा-अपिthough in the form of a childवपुषाby bodyदधुषा विभूती:-Thou a…

00:06:25  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 02

Dasakam 038 - Sloka 02

आशासु शीतलतरासु पयोदतोयै- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाविरासी: ॥२॥

आशासु(when) all the directionsशीतलतरासुhad been cooled wellपयोदतोयै:-by t…

00:06:21  |   Sun 08 Dec 2024
Dasakam 038 - Sloka 01

Dasakam 038 - Sloka 01

आनन्दरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदङ्गनिरीयमाणै: । कान्तिव्रजैरिव घनाघनमण्डलैर्द्या- मावृण्वती विरुरुचे किल वर्षवेला ॥१॥

आनन्द-रूपBliss personifiedभगवन्-अयिO Lord! Thouते-अवतारे प्राप्ते(w…

00:08:07  |   Sun 08 Dec 2024
Dasakam 037 - All Slokas

Dasakam 037 - All Slokas

Dasakam 037 - All Slokas

00:06:04  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 010

Dasakam 037 - Sloka 010

प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भो:सच्चित्सुखैकात्मक: । देवक्या जठरं विवेशिथ विभो संस्तूयमान: सुरै: स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥१०॥

प्राप्त…

00:05:37  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 09

Dasakam 037 - Sloka 09

तावत्त्वन्मनसैव नारदमुनि: प्रोचे स भोजेश्वरं यूयं नन्वसुरा: सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥९॥

तावत्-त्वत्-मनस…

00:05:09  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 08

Dasakam 037 - Sloka 08

गृह्णानश्चिकुरेषु तां खलमति: शौरेश्चिरं सान्त्वनै- र्नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथाऽर्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥८…

00:05:45  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 07

Dasakam 037 - Sloka 07

उद्वाहावसितौ तदीयसहज: कंसोऽथ सम्मानय- न्नेतौ सूततया गत: पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरित: सन्त्रासात् स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥७॥

उद्वाह्-अ…

00:05:33  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 06

Dasakam 037 - Sloka 06

श्रुत्वा कर्णरसायनं तव वच: सर्वेषु निर्वापित- स्वान्तेष्वीश गतेषु तावककृपापीयूषतृप्तात्मसु । विख्याते मधुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मज: ॥६॥

श्रुत्वा कर्ण-…

00:04:55  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 05

Dasakam 037 - Sloka 05

जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥५॥

जाने दीन-दशाम्-अह…

00:05:37  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 04

Dasakam 037 - Sloka 04

ते मुग्धानिलशालिदुग्धजलधेस्तीरं गता: सङ्गता यावत्त्वत्पदचिन्तनैकमनसस्तावत् स पाथोजभू: । त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नूचिवा- नाख्यात: परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥४॥

तेtheyमुग्ध-अनिल…

00:05:33  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 03

Dasakam 037 - Sloka 03

ऊचे चाम्बुजभूरमूनयि सुरा: सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपति: । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति ययु: साकं तवाकेतनम् ॥३॥

ऊचे च-अम्बुज…

00:05:40  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 02

Dasakam 037 - Sloka 02

हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुका- मेतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥२॥

हा हाAlas!दुर्जन…

00:04:59  |   Sun 08 Dec 2024
Dasakam 037 - Sloka 01

Dasakam 037 - Sloka 01

सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता भूमि: प्राप विरिञ्चमाश्रितपदं देवै: पुरैवागतै: ॥१॥

सान्द्र-आन…

00:05:07  |   Sun 08 Dec 2024
Dasakam 036 - Sloka 011

Dasakam 036 - Sloka 011

न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसै: । ध्यातेष्वासधृतानलास्त्रचकितं सिन्धुं स्रुवक्षेपणा- दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष मा…

00:06:20  |   Sun 08 Dec 2024
Dasakam 036 - Sloka 010

Dasakam 036 - Sloka 010

तातोज्जीवनकृन्नृपालककुलं त्रिस्सप्तकृत्वो जयन् सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौघे पितृन् यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुन: कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥…

00:06:39  |   Sun 08 Dec 2024
Dasakam 036 - Sloka 09

Dasakam 036 - Sloka 09

भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुह: क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् नि:क्षत्रियां मेदिनीम…

00:06:34  |   Sun 08 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.