1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 034 - Sloka 10

Dasakam 034 - Sloka 10

भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने- त्युक्त्वा याते जटायौ दिवमथ सुहृद: प्रातनो: प्रेतकार्यम् । गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं सम्प्राप्तो वातसूनुं भृशमुदितमना…

00:06:48  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 09

Dasakam 034 - Sloka 09

सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- सारङ्ग सारसाक्ष्या स्पृहितमनुगत: प्रावधीर्बाणघातम् । तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षी- त्तेनार्तोऽपि त्वमन्त: किमपि मुदमधास्तद्वधोपायलाभात्…

00:06:42  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 08

Dasakam 034 - Sloka 08

प्राप्ताया: शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लूननासाम् । दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक…

00:05:49  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 07

Dasakam 034 - Sloka 07

नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्य: प्रत्यश्रौषी: प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं मोदात् गोदातटान्ते परिरमसि पुरा पञ…

00:05:43  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 06

Dasakam 034 - Sloka 06

श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्वाऽम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च अत्रिं नत्वाऽथ गत्वा वनमतिविपुलं दण्डकं चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भो…

00:05:27  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 05

Dasakam 034 - Sloka 05

तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधार: पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी। नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा- न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥५॥

तात-उ…

00:06:00  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 04

Dasakam 034 - Sloka 04

आरुन्धाने रुषान्धे भृगुकुल तिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहत: केकयाधीशपुत्र्या …

00:06:02  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 03

Dasakam 034 - Sloka 03

मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ…

00:06:02  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 02

Dasakam 034 - Sloka 02

कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेद: । नृणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्…

00:01:25  |   Sun 08 Dec 2024
Dasakam 034 - Sloka 01

Dasakam 034 - Sloka 01

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनाप…

00:06:01  |   Sun 08 Dec 2024
Dasakam 033 - All Slokas

Dasakam 033 - All Slokas

Dasakam 033 - All Slokas

00:04:25  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 010

Dasakam 033 - Sloka 010

राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभू- त्सायुज्यमाप च स मां पवनेश पाया: ॥१०॥

राजा प्रतीक्ष्य मुनिम्-the king awaiting the…

00:04:11  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 09

Dasakam 033 - Sloka 09

तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥९॥

तावत्-समेत्यthen coming backमुनिना स गृहीत-पाद्:by the sage, w…

00:04:09  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 08

Dasakam 033 - Sloka 08

भूयो भवन्निलयमेत्य मुनिं नमन्तं प्रोचे भवानहमृषे ननु भक्तदास: । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् ॥८॥

भूय: भवत्-निलयम्-एत्यthen reaching Thy abodeमुनिं नमन्तं प्रोचेto the…

00:04:13  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 07

Dasakam 033 - Sloka 07

धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् । क: कालचक्रमतिलङ्घयतीत्यपास्त: शर्वं ययौ स च भवन्तमवन्दतैव ॥७॥

धावन्-अशेष-भुवनेषुrunning in all the worldsभिया स पश्यन् विश्वत्रfea…

00:04:27  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 06

Dasakam 033 - Sloka 06

कृत्यां च तामसिधरां भुवनं दहन्ती- मग्रेऽभिवीक्ष्यनृपतिर्न पदाच्चकम्पे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥६॥

कृत्यां च ताम्-असि-धरांand that Krityaa holding a swordभु…

00:04:11  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 05

Dasakam 033 - Sloka 05

राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥५॥

राज्ञा-अथthen by the kingपारण-मुहुर्त-समाप्ति-खेदात्beca…

00:04:05  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 04

Dasakam 033 - Sloka 04

तत्राथ पारणदिने भवदर्चनान्ते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्चस नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान्विधास्यन् ॥४॥

तत्र-अथ पारण-दिनेthere then on the day of taking the food (bre…

00:04:01  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 03

Dasakam 033 - Sloka 03

स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥३॥

स द्वादशी-व्रतम्-अथ:he, the rites of Dwaadashi, then,भवत्-अर्चन…

00:03:47  |   Sat 07 Dec 2024
Dasakam 033 - Sloka 02

Dasakam 033 - Sloka 02

त्वत्प्रीतये सकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथा: प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान् प्रविततार सहस्रधारम् ॥२॥

त्वत्-प्रीतयेfor Thy pleasureसकलम्-एव वितन्वत:-everything eve…

00:03:54  |   Sat 07 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.