1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 033 - Sloka 01

Dasakam 033 - Sloka 01

वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीष: । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥१॥

वैवस्वत-आख्य-मनु-Vaivasvat named, the Manuपुत्र-नभाग-his son Nabhaagजात…

00:03:20  |   Sat 07 Dec 2024
Dasakam 032 - All slokas

Dasakam 032 - All slokas

Dasakam 032 - All slokas

00:03:23  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 010

Dasakam 032 - Sloka 010

स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा । विरिञ्चये प्रीतहृदे ददान: प्रभञ्जनागारपते प्रपाया: ॥१०॥

स्व-तुङ्ग-शृङ्ग-क्षत-वक्षसंwhose chest was torn apart by Thy high hornतं निपात्य दै…

00:02:52  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 09

Dasakam 032 - Sloka 09

कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधान: क्रोधाद् हयग्रीवमभिद्रुतोऽभू: ॥९॥

कल्प-अवधौAt the end of the Pralaya,सप्तमुनीन्the seven sagesपुरोवत् प्रस्थाप्यinst…

00:03:10  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 08

Dasakam 032 - Sloka 08

आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारी: ॥८॥

आकृष्ट-नौक:pulling the boatमुनि-मण्डलाय प्रदर्शयन्to the group of sages showingविश्व-जगत्-विभ…

00:02:36  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 07

Dasakam 032 - Sloka 07

झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिं बबन्धु: ॥७॥

झष-आकृतिंin the form of the fishयोजन-लक्ष-दीर्घांa lakh of yojana in lengthद…

00:03:18  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 06

Dasakam 032 - Sloka 06

धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥६॥

धरां त्वत्-आदेशकरीम्-the earth carrying out Thy commandअवाप्तां नौ-रूपिणीम्-in the form of…

00:03:11  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 05

Dasakam 032 - Sloka 05

प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्र: । सप्तर्षिभि: सार्धमपारवारिण्युद्घूर्णमान: शरणं ययौ त्वाम् ॥५॥

प्राप्ते त्वत्-उक्ते-अहनिwhen the day mentioned by Thee arrivedवारि-धारा-परिप…

00:02:57  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 04

Dasakam 032 - Sloka 04

योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासी: ॥४॥

योग-प्रभावात्-by his yogic powersभवत्-आज्ञया-एवaccording to Thy command aloneनीत:-तत:-त…

00:03:06  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 03

Dasakam 032 - Sloka 03

क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽम्बुपात्रेण मुनि: स्वगेहम् । स्वल्पैरहोभि: कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥३॥

क्षिप्तं जलेwhen thrown in the waterत्वां चकितं विलोक्यseeing Thee very…

00:02:49  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 02

Dasakam 032 - Sloka 02

सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथा: कश्चन बालमीन: ॥२॥

सत्यव्रतस्यof Satyavrata (the sage who was)द्रमिल-अधिभर्तु:-Dramila's kingनदीजलेin the wate…

00:03:02  |   Sat 07 Dec 2024
Dasakam 032 - Sloka 01

Dasakam 032 - Sloka 01

पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखात् हृतेषु वेदेष्वधित्स: किल मत्स्यरूपम् ॥१॥

पुराlong agoहयग्रीव-महा-असुरेणby Hayagreeva, the great Asuraषष्ठ-अन्तरान्त-उद्यत्-a…

00:02:39  |   Sat 07 Dec 2024
Dasakam 031 - All Slokas

Dasakam 031 - All Slokas

Dasakam 031 - All Slokas

00:04:11  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 010

Dasakam 031 - Sloka 010

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै- र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्सन्तानितमखवर: पाहि वातालयेश ॥१०॥

दर्प-उच्छित्त्यै

00:04:37  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 09

Dasakam 031 - Sloka 09

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं प्रह्लाद्स्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥९॥

पाशै:-बद्धंtied wit…

00:04:13  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 08

Dasakam 031 - Sloka 08

तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैस्सङ्गता भङ्गमापन् । कालात्माऽयं वसति पुरतो यद्वशात् प्राग्जिता: स्म: किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापु: ॥८॥

तावत्-thenदैत्या:-तु-t…

00:04:36  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 07

Dasakam 031 - Sloka 07

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥७॥

त्वत्-पाद्-अग्रंthe tip…

00:03:56  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 06

Dasakam 031 - Sloka 06

निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद्- व्यातन्वाने मुमुचु:-ऋषय: सामरा: पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥६॥

निस्सन्देहंwithout an…

00:04:04  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 05

Dasakam 031 - Sloka 05

याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्य: । विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥५॥

याचति-एवं यदिbe…

00:04:13  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 04

Dasakam 031 - Sloka 04

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिन: प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥४॥

पादत्रय्याwith three …

00:04:13  |   Sat 07 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.