हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
अस्मास्वियं प्रणयिणीत्यसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावी: ॥५॥
अस्मासु-इयं प्रणयिनी-us she is fond ofइति-असुरेषु तेषुwhen th…
मोदात् सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पङ्क्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभि: समदा: सुधां ताम् ॥४॥
मोदात् सुधा-कलशम्-with joy when the nectar potएषु ददत्सुwas …
श्यामां रुचाऽपि वयसाऽपि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलभंगुरां त्वम् । पीयूषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुला: प्रतिययुस्त्वदुरोजकुम्भे ॥२॥
श्यामांbeautiful and youthfulरुचा-अपि वयसा-अपिby com…
उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सद्यस्तिरोदधिथ देव भवत्प्रभावा- दुद्यत्स्वयूथ्यकलहा दितिजा बभूवु: ॥१॥
उद्गच्छत:-तवfrom Thy (hands) when emerging from the oceanकरात्-अमृतं …
का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटाऽस्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानी: ॥३॥
का त्वं मृगाक्षिWho are you, O doe-eyed one?विभजस्व सुधाम्-इ…
तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशे: । अमृतं कलशे वहन् कराभ्या- मखिलार्तिं हर मारुतालयेश ॥१०॥
तरुण-अम्बुद-सुन्दर:-beautiful like fresh rain cloudsतदा त्वं ननुThen Thou indeedधन्व…
अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । तमस: पदवीमदास्त्वमेना- मतिसम्माननया महासुरेभ्य: ॥९॥
अति-मोहन-विभ्रमाhighly exciting and deludingतदानींthenमदयन्ती खलुintoxicating indeedवारुणी निराग…
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री- परिवृष्ट्या परिपुष्टमास विश्वम् ॥८॥
उरसा तरसाby Thy bosom, quicklyममानिथ-ऐनाम्(taking her) and honoring herभुवनानां जननीम्the …
गिरिशद्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयाऽपि दिव्यमाला ॥७॥
गिरिश-द्रुहिण-आदि-सर्व-देवान्Shiva Brahmaa and other godsगुण-भाज:-अपि-though endowed wi…
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयै: ऋषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥४॥
त्वयि दत्तहृदयेhaving set her heart on Theeतदा-एव देव्यैthen alone, by the godd…
वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥६॥
वरण-स्रजम्-the wedding garlandआत्त-भृङ्ग-नादाम्having humming bees on itदधती साholding she (Lakshm…
अभिषेकजलानुपातिमुग्ध- त्वदपाङ्गैरवभूषिताङ्गवल्लीम् । मणिकुण्डलपीतचेलहार- प्रमुखैस्ताममरादयोऽन्वभूषन् ॥५॥
अभिषेक-जल-अनुपाति-with the holy waters pouringमुग्ध-त्वत्-अपाङ्गै:-followed by Thy enamoured si…
जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोल: सकलोऽपि स्पृहयाम्बभूव लोक: ॥३॥
जगदीशO Lord of the Worlds!भवत्पराdevoted to Theeतदानींthenकमनीयाenchantingकमला बभूव देवीLakshmi Devi …
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्युतरुश्चाप्सरस: सुरेषु तानि ॥२॥
विमथत्सु सुर-असुरेषुas were churning, the Devas and Asurasजाता सुरभि:-was born (came ou…
गरलं तरलानलं पुरस्ता- ज्जलधेरुद्विजगाल कालकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥१॥
गरलंpoisonतरल-अनलंas molten fireपुरस्तात्-first and foremostजलधे:-from the oceanउद्विजगालeme…
उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराज: संराजन् पवनपुरेश पाहि रोगात् ॥११॥
उद्भ्राम्यत्ejecting upबहु-तिमि-नक्र-चक्रवालेmany fish crocodiles and o…
दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात्तव किल देव वारिवाहा: प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥१०॥
दैत्यौघे(when) the group of Asurasभुजग-मुख-अनिलेनby the fire from t…
उद्दामभ्रमणजवोन्नमद्गिरीन्द्र- न्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादय: प्रमोदा- दुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षा: ॥९॥
उद्दाम-भ्रमण-जव-by the powerful speed of the whirlingउन्नमत…