1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 027 - Sloka 08

Dasakam 027 - Sloka 08

उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥८॥

उन्मग्ने(the mountain) having come upझटिति तदाquickly thenधराधरेन्द्रेthe…

00:03:09  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 07

Dasakam 027 - Sloka 07

वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अम्भोधे: कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥७॥

वज्र-अति-स्थिर-कर्परेणwith the back more hard than the thunderboltविष्णोO Al…

00:03:05  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 06

Dasakam 027 - Sloka 06

क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषी: कमठतनुं कठोरपृष्ठाम् ॥६॥

क्षुब्ध-आद्रौ(when) the mountain (used as) a churning rodक्षुभित-जल…

00:03:39  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 05

Dasakam 027 - Sloka 05

आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तै- र्व्याजात्त्वं भुजगमुखेऽकरोस्सुरारीन् ॥५॥

आधाय द्रुतम्-अथplacing quickly thenवासुकिं वरत्रांVaasuki (snake) (as…

00:03:46  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 04

Dasakam 027 - Sloka 04

सन्धानं कृतवति दानवै: सुरौघे मन्थानं नयति मदेन मन्दराद्रिम् । भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पय:पयोधौ ॥४॥

सन्धानं कृतवतिhaving made peaceदानवै: सुरौघेwith the Asuras by …

00:03:26  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 03

Dasakam 027 - Sloka 03

ब्रह्माद्यै: स्तुतमहिमा चिरं तदानीं प्रादुष्षन् वरद पुर: परेण धाम्ना । हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥३॥

ब्रह्मा-आद्यै:by Brahmaa and other godsस्तुत-महिमा चिरंbeing s…

00:03:18  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 02

Dasakam 027 - Sloka 02

शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्या: कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापु: ॥२॥

शापेन प्रथित-जरे-अथdue to the curse Indra became aged, thenनिर्जर-इन्द्र…

00:03:29  |   Sat 07 Dec 2024
Dasakam 027 - Sloka 01

Dasakam 027 - Sloka 01

दर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूय: । नागेन्द्रप्रतिमृदिते शशाप शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥१॥

दुर्वासा:-the sage Durvaasaaसुर-वनिता-आप्त-दिव्य-माल्यंfrom heavenly…

00:03:12  |   Sat 07 Dec 2024
Dasakam 026 - All Slokas

Dasakam 026 - All Slokas

Narayaneeyam Whole Dasakam

00:03:14  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 010

Dasakam 026 - Sloka 010

एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥१०॥

एतत्-वृत्तंthis incidentत्वां च मां चto you and to meप्रगे य: …

00:03:10  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 09

Dasakam 026 - Sloka 09

हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारी: । गन्धर्वेऽस्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥९॥

हस्ती-इन्द्रं तंthat elephant kingहस्त-पद्मेन धृत्वाwith Thy…

00:03:02  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 08

Dasakam 026 - Sloka 08

श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढ: प्रेक्षितोऽभू: पुरस्तात् ॥८॥

श्रुत्वा स्तोत्रंhearing the hymnनिर्गुणस्थं समस्तंto…

00:03:12  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 07

Dasakam 026 - Sloka 07

आर्तिव्यक्तप्राक्तनज्ञानभक्ति: शुण्डोत्क्षिप्तै: पुण्डरीकै: समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रं श्रेष्ठं सोऽन्वगादीत् परात्मन् ॥७॥

आर्ति-व्यक्त-under the stress of suffering, unfolded

00:03:22  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 06

Dasakam 026 - Sloka 06

त्वत्सेवाया वैभवात् दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिध्यै नक्राक्रान्तं हस्तिवर्यं व्यधास्त्वम् ॥६॥

त्वत्-सेवाया: वैभवात्by Thy worship's gloryदुर्निरोधं युध्…

00:02:53  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 05

Dasakam 026 - Sloka 05

हूहूस्तावद्देवलस्यापि शापात् ग्राहीभूतस्तज्जले बर्तमान: । जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥५॥

हूहू:-तावत्-then Huhu (the Gandarva)देवलस्य-अपि शापात्by sage Devala's cu…

00:02:54  |   Sat 07 Dec 2024
Dasakam 026 - Slola 04

Dasakam 026 - Slola 04

स्वेन स्थेम्ना दिव्यदेशत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रान्ते घर्मतान्त: सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥४॥

स्वेन स्थेम्नाof his own strengthदिव्य-देशत्व-शक्त्या(and) by the …

00:03:04  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 03

Dasakam 026 - Sloka 03

दग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभि: । सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभ: ॥३॥

दुग्ध-अम्भोधे:-मध्य-भाजिof the milk ocean's middle partत्रिकूटे क्री…

00:03:01  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 02

Dasakam 026 - Sloka 02

कुम्भोद्भूति: संभृतक्रोधभार: स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥२॥

कुम्भोद्भूति:Agastyaसंभृत-क्रोध-भार:(who was) overcome wi…

00:03:24  |   Sat 07 Dec 2024
Dasakam 026 - Sloka 01

Dasakam 026 - Sloka 01

इन्द्रद्युम्न: पाण्ड्यखण्डाधिराज- स्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । त्वत् सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥१॥

इन्द्रद्युम्न:Indradyumnaपाण्ड्य-खण्ड-अधिराज:-of Paandya land, …

00:03:11  |   Sat 07 Dec 2024
Dasakam 025 - All Slokas

Dasakam 025 - All Slokas

Sriman narayaniyam

Dasakam 025

00:05:39  |   Sat 07 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.