1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 025 - Sloka 010

Dasakam 025 - Sloka 010

एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध- श्रुत्यन्तस्फ़ुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते । तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥१०॥

एवंi…

00:05:23  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 09

Dasakam 025 - Sloka 09

भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुल: । शान्तस्त्वं करमस्य मूर्ध्नि समधा: स्तोत्रैरथोद्गायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥९॥

भूय:-अपि…

00:05:43  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 08

Dasakam 025 - Sloka 08

तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं त्वां मध्येसभमिद्धकोपमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशाक कोपि भुवने दूरे स्थिता भीरव: सर्वे शर्वविरिञ्चवासवमुखा: प्रत्येकमस्तोषत ॥८॥

तावत्-thenमांस-वपा-कर…

00:05:13  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 07

Dasakam 025 - Sloka 07

त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दु:स्थामवस्थां दधौ ॥७॥

त…

00:05:47  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 06

Dasakam 025 - Sloka 06

भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात् द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहु जगत्संहारिसिंहारवान्…

00:06:08  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 05

Dasakam 025 - Sloka 05

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान् व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो …

00:05:53  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 04

Dasakam 025 - Sloka 04

उत्सर्पद्वलिभङ्गभीषणहनु ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणम् । व्योमोल्लङ्घि घनाघनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपु: ॥४॥

उत्सर्पत्-वलिभङ्ग-the…

00:06:12  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 03

Dasakam 024 - Sloka 03

तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- प्रोत्कम्पप्रनिकुम्बितांबरमहो जीयात्तवेदं वपु: । व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा- जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥३॥

तप्त-स्वर्ण-…

00:05:53  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 02

Dasakam 025 - Sloka 02

दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भत: सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे विस्फूर्ज्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथा: ॥…

00:04:51  |   Sat 07 Dec 2024
Dasakam 025 - Sloka 01

Dasakam 025 - Sloka 01

स्तंभे घट्टयतो हिरण्यकशिपो: कर्णौ समाचूर्णय-न्नाघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद्रव: ।श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतंकम्प: कश्चन संपपात चलितोऽप्यम्भोजभूर्विष्टरात् ॥१॥

स्तम्भे घट्…

00:05:20  |   Sat 07 Dec 2024
Dasakam 024 - All Slokas

Dasakam 024 - All Slokas

Dasakam 024

00:05:12  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 010

Dasakam 024 - Sloka 010

अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तंभं चलितकरवालो दितिसुत: । अत: पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥१०॥

अरे क्व-असौ क्व-असौOh wher…

00:04:11  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 09

Dasakam 024 - Sloka 09

पिता शृण्वन् बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्ध: प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥९॥

पिता शृण्वन्(the) father on hearingबाल-…

00:04:18  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 08

Dasakam 024 - Sloka 08

तत: शङ्काविष्ट: स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान् भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥८॥

तत: शङ्का-आविष्ट: स: पुन:-the…

00:05:05  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 07

Dasakam 024 - Sloka 07

स शूलैराविद्ध: सुबहु मथितो दिग्गजगणै- र्महासर्पैर्दष्टोऽप्यनशनगराहारविधुत: । गिरीन्द्रवक्षिप्तोऽप्यहह! परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥७॥

स:he (Prahlaad),शूलै:-आविद्ध: सुब…

00:05:15  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 06

Dasakam 024 - Sloka 06

अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृति: । गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन् वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥६॥

अधीतेषु श्रेष्ठं किम्-among what (you ha…

00:04:20  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 05

Dasakam 024 - Sloka 05

सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ ५ ॥

सुरारीणां हास्यंthe ridicule …

00:04:05  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 04

Dasakam 024 - Sloka 04

ततोऽस्य प्रह्लाद: समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभवद्भक्तिमहिमा । स वै जात्या दैत्य: शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥४॥

तत:-अस्यthen, to himप्रह्लाद: समजनि सुत:P…

00:04:16  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 03

Dasakam 024 - Sloka 03

निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपो- र्बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥३॥

निहन्तुं त्वां भूय:-to kill …

00:04:21  |   Sat 07 Dec 2024
Dasakam 024 - Sloka 02

Dasakam 024 - Sloka 02

विधातारं घोरं स खलु तपसित्वा नचिरत: पुर: साक्षात्कुर्वन् सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥२॥

विधातारं घोरंto Brahmaa, with intensi…

00:04:02  |   Sat 07 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.