हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
दुराशयस्यापि तदात्वनिर्गत- त्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदा: चतुर्भुजा: पीतपटा मनोरमा: ॥४॥
Durāśayasyāpi tadātvanirgat-
Tvadīyanāmākṣaramātravaibhavāt ।
Puro’bhipeturbhavadīyapār…
स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनाबलात् जुहाव नारायणनामकं सुतम् ॥३॥
Sa mṛtyukāle yamarājakinkarān
Bhayaṅkarāṁstrīnabhilakṣayan bhiyā ।
Purā manāk t…
स्वत: प्रशान्तोऽपि तदाहृताशय: स्वधर्ममुत्सृज्य तया समारमन् ।
अधर्मकारी दशमी भवन् पुन- र्दधौ भवन्नामयुते सुते रतिम् ॥२॥
Svataḥ praśānto’pi tadāhṛtāśayaḥ
Svadharmamutsṛjya tayā samāramaṇ ।
Adharmakārī d…
अजामिलो नाम महीसुर: पुरा चरन् विभो धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥
Ajāmilo nāma mahīsuraḥ purā
Charan vibho dharmapathān gṛhāśramī ।
Gurorgirā kā…
इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कंचन कालमाचरन् भवत्पदं प्रापि भवद्भटैरसौ ॥१०॥
Itīritairyāmyabhaṭairapāsṛte
Bhavadbhaṭānāṁ cha gaṇe tirohite ।
Bhavatsmṛtiṁ kañchana kāl…
मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभि: ऋषिभि: परिणूयमानम् ।…
पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगाङ्गनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥१२॥
Pātālamūlabhuvi śeṣatanuṁ bhavantaṁ
Lolaikakuṇḍalavirājisahasraśīrṣam ।…
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानै: ।
त्वं शिंशुमारवपुषा महतामुपास्य: सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥११॥
Sarvairdhruvādibhiruḍuprakarairgrahaiśca
Pucchādike…
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपम् ।
क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोका: ॥१०॥
Plākṣe'karūpamayi śālmala indurūpaṁ
Dvīpe bhajanti …
श्रीनारदेन सह भारतखण्डमुख्यै- स्त्वं साङ्ख्ययोगनुतिभि: समुपास्यमान: ।
आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसख: परिपाहि भूमन् ॥९॥
Śrīnāradena saha bhāratakhaṇḍamukhyai-
Stvaṁ sāṅkhyayoganutibhiḥ samupā…
याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली रामात्मक: परिलसन् परिपाहि विष्णो ॥८॥
Yāmyāṁ diśaṁ bhajati kiṁpuruṣākhyavarṣe
Saṁsevito hanumatā dṛḍhabhakti…
किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदै: ।
दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि बिज्ञनुत यज्ञवराहमूर्ते ॥७॥
Kiñcottareṣu kuruṣu priyayā dharaṇyā
Saṁsevito mahitama…
वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् ।
संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥६॥
Varṣaṁ hiraṇmayasamāhvayamauttarāha-
Māsīnamadridhṛtikarmaṭhakāmaṭhā…
रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् ।
भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥
Ramye hyudīci khalu ramyakanāmni varṣe
Tadvarṣanāthamanuvaryasapa…
वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्या: प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
Varṣe pratīci lalitātmani ketumāle
Līlāviśeṣalalitasmita…
ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषै: परिषेव्यमाणम् ।
उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥
Dhyāyāmi dakṣiṇagate harivarṣavarṣe
Prahlādamukhyapuruṣaiḥ pariṣ…
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभि: ऋषिभि: परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥
Bhadrāśvanāmaka ilāvṛtapūrvavarṣe
Bhadraśravobhiḥ ṛṣibhiḥ pariṇūyamāna…
मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभि: समुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥१॥
Madhyodbhave bhuva ilāvṛtanāmni varṣe
Gaurīpradhānavanitājanamā…
प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: । त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: । स्वयं जनिष्येऽ…
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपं ।
दवाहृताङ्ग: कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥१०॥
Śayuvrataṁ gomṛgakākacaryāṁ
Ciraṁ carannāpya paraṁ svarūpam ।
Davāhṛtāṅgaḥ kuṭakācale tvaṁ
T…