हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमान: ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीन: ॥९॥
Parātmabhūto'pi paropadeśaṁ
Kurvan bhavān sarvanirasyamānaḥ ।
Vikārahīno vicacāra kṛtsnāṁ
Mahīm…
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गत: पारमहंस्यवृत्ति- मधा जडोन्मत्तपिशाचचर्याम् ॥८॥
Uktvā sutebhyo'tha munīndra madhye
Viraktibhaktyanvitamuktimārgam ।
Svayaṁ …
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्र- स्तपोबलात् भूसुरभूयमीयु: ॥७॥
Navābhavan yogivarā navānye
Tvapālayan bhāratavarṣakhaṇḍān ।
Saikā tvaśītistava śeṣaputra-
S…
जितेन्द्रदत्तां कमनीं जयन्ती- मथोद्वहन्नात्मरताशयोऽपि ।
अजीजनस्तत्र शतं तनूजा- नेषां क्षितीशो भरतोऽग्रजन्मा ॥६॥
Jitendradattāṁ kamanīṁ jayantīṁ
Athodvahannātmaratāśayo'pi ।
Ajījanastatra śataṁ tanūjā-…
इन्द्रस्त्वदुत्कर्षकृतादमर्षा- द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधा: सुवर्षम् ॥५॥
Indrastvadutkarṣakṛtādamarṣā-
Dvavarṣa nāsminnajanābhavarṣe ।
Yadā tadā tvaṁ nij…
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभि: सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गत: किलानन्दपदं पदं ते ॥४॥
Tvayi trilokībhṛti rājyabhāraṁ
Nidhāya nābhiḥ saha merudevyā ।
Tapovanaṁ prāpya bhavanniṣe…
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभू: ॠषभाभिधान: ।
अलोकसामान्यगुणप्रभाव- प्रभाविताशेषजनप्रमोद: ॥३॥
Nābhipriyāyāmatha merudevyāṁ
Tvam aṁśato'bhūḥ ṛṣabhābhidhānaḥ ।
Alokasāmānyaguṇaprabhāva-
Prabhāvit…
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञ: स्वतुल्यं सुतमर्थ्यमान: ।
स्वयं जनिष्येऽहमिति ब्रुवाण- स्तिरोदधा बर्हिषि विश्वमूर्ते ॥२॥
Abhiṣṭutastatra munīśvaraiḥ tvaṁ
Rājñaḥ svatulyaṁ sutamarthyamānaḥ ।
Svay…
प्रियव्रतस्य प्रियपुत्रभूता- दाग्नीध्रराजादुदितो हि नाभि: ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
Priyavratasya priyaputrabhūtā-
Dāgnīdhrarājādudito hi nābhiḥ ।
Tvāṁ dṛṣṭavāniṣ…
पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ । प्रचेतसो नाम सुचेतस: सुता- नजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥
पितु: सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते पयोनिधिं पश्चिममेत्य तत्त…
अवाप्य दक्षं च सुतं कृताध्वरा: प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविध- स्त्वमीश वातालयनाथ पाहि माम् ॥१०॥
Avāpya dakṣaṁ ca sutaṁ kṛtādhvarāḥ
Pracetaso nāradalabdhayā dhiyā ।
Avāpurānandapadaṁ…
ततश्च ते भूतलरोधिनस्तरून् क्रुधा दहन्तो द्रुहिणेन वारिता: ।
द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥९॥
Tataśca te bhūtalarodhinastarūn
Krudhā dahanto druhiṇena vāritāḥ ।
Drumaiśc…
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥८॥
Avāpya kāntāṁ tanayāṁ mahīruhāṁ
Tayā ramadhvaṁ daśalakṣavatsarīm ।
Suto…
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदा: ।
भवद्विचिन्ताऽपि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥७॥
Pracetasāṁ tāvadayācatāmapi
Tvameva kāruṇyabharādvarānadāḥ ।
Bhavadvicintā'pi śivāya de…
कृपाबलेनैव पुर: प्रचेतसां प्रकाशमागा: पतगेन्द्रवाहन: ।
विराजि चक्रादिवरायुधांशुभि- र्भुजाभिरष्टाभिरुदञ्चितद्युति: ॥६॥
Kṛpābalenaiva puraḥ pracetasāṁ
Prakāśamāgāḥ patagendravāhanaḥ ।
Virāji cakrādivarā…
तपोभिरेषामतिमात्रवर्धिभि: स यज्ञहिंसानिरतोऽपि पावित: ।
पिताऽपि तेषां गृहयातनारद- प्रदर्शितात्मा भवदात्मतां ययौ ॥५॥
Tapobhireṣāmatimātravardhibhiḥ
Sa yajñahiṁsānirato'pi pāvitaḥ ।
Pitā'pi teṣāṁ gṛhayāt…
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समा: ।
भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥
Stavaṁ japantastamamī jalāntare
Bhavantamāseviṣatāyutaṁ samāḥ ।
Bhavatsukhāsvādarasādam…
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृत: ।
प्रकाशमासाद्य पुर: प्रचेतसा- मुपादिशत् भक्ततमस्तव स्तवम् ॥३॥
Tadā bhavattīrthamidaṁ samāgato
Bhavo bhavatsevakadarśanādṛtaḥ ।
Prakāśamāsādya puraḥ pra…
पितु: सिसृक्षानिरतस्य शासनाद्- भवत्तपस्याभिरता दशापि ते
पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥२॥
Pituḥ sisṛkṣāniratasya śāsanād-
Bhavattapasyābhiratā daśāpi te
Payonidhiṁ paścimametya …
पृथोस्तु नप्ता पृथुधर्मकर्मठ: प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतस: सुता- नजीजनत्त्वत्करुणाङ्कुरानिव ॥१॥
Pṛthostu naptā pṛthudharmakarmaṭhaḥ
Prācīnabarhiryuvatau śatadrutau ।
Pracetaso n…