1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 018 - All Slokas

Dasakam 018 - All Slokas

जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा । यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥

पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: । सर्वेभ्यो न…

00:02:30  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 010

Dasakam 018 - Sloka 010

विज्ञानं सनकमुखोदितं दधान: स्वात्मानं स्वयमगमो वनान्तसेवी ।

तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥१०॥

Vijñānaṁ sanakamukhoditaṁ dadhānaḥ

Svātmānaṁ svayamagamo vanāntasevī ।

Tattādṛ…

00:03:42  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 09

Dasakam 018 - Sloka 09

तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपद: कदापि देव ।

सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥

Taddattaṁ varamupalabhya bhaktimekāṁ

Gaṅgānte vihitapadaḥ kadāp…

00:03:39  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 08

Dasakam 018 - Sloka 08

देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनिवरमण्डले जुहूषौ ।

रुन्धाने कमलभवे क्रतो: समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम् ॥८॥

Devendraṁ muhuriti vājinaṁ harantaṁ

Vahnau taṁ munivaramand…

00:03:30  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 07

Dasakam 018 - Sloka 07

आत्मानं यजति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे ।

स्पर्धालु: शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥७॥

Ātmānaṁ yajati makhais tvayi tridhāma-

nnārabdhe śatatamavājimedhayāge …

00:01:46  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 06

Dasakam 018 - Sloka 06

भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यै: समुचितचारुभाजनेषु ।

अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥

Bhūyastāṁ nijakulamukhyavatsayuktyaiḥ

Devādyaiḥ samucitacārubhājane…

00:03:23  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 05

Dasakam 018 - Sloka 05

विख्यात: पृथुरिति तापसोपदिष्टै: सूताद्यै: परिणुतभाविभूरिवीर्य: ।

वेनार्त्या कबलितसम्पदं धरित्री- माक्रान्तां निजधनुषा समामकार्षी: ॥५॥

Vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ

Sūtādyaiḥ pariṇutabhāvibhūrivī…

00:03:48  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 04

Dasakam 018 - Sloka 04

तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।

त्यक्ताघे परिमथितादथोरुदण्डा- द्दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥

Tannāśāt khalajanabhīrukairmunīndraiḥ

Tanmātrā ciraparirakṣite …

00:03:55  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 03

Dasakam 018 - Sloka 03

सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।

त्वन्निन्दावचनपरो मुनीश्वरैस्तै: शापाग्नौ शलभदशामनायि वेन: ॥३॥

Samprāpte hitakathanāya tāpasaughe

Matto'nyo bhuvanapatirna kaścaneti ।

Tva…

00:03:13  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 02

Dasakam 018 - Sloka 02

पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: ।

सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥

Pāpo'pi kṣititalapālanāya venaḥ

Paurādyairupanihitaḥ kaṭhoravīryaḥ ।

Sarv…

00:03:22  |   Sun 01 Dec 2024
Dasakam 018 - Sloka 01

Dasakam 018 - Sloka 01

जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा ।

यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥

Jātasya dhruvakula eva tuṅgakīrter

Aṅgasya vyajani sutaḥ sa venanāmā ।…

00:03:28  |   Sun 01 Dec 2024
Dasakam 017 - All Slokas

Dasakam 017 - All Slokas

उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥

अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिर…

00:03:18  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 011

Dasakam 017 - Sloka 011

अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।

एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् ॥११॥

Ante bhavatpuruṣanītavimānayāto

Mātrā samaṁ dhruvapade mudito'yamāste…

00:03:36  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 010

Dasakam 017 - Sloka 010

यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षै: स युद्धनिरतो विरतो मनूक्त्या ।

शान्त्या प्रसन्नहृदयाद्धनदादुपेता- त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥१०॥

Yakṣeṇa deva nihate punaruttame'smin

Yakṣaiḥ sa yu…

00:03:45  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 09

Dasakam 017 - Sloka 09

इत्यूचिषि त्वयि गते नृपनन्दनोऽसा- वानन्दिताखिलजनो नगरीमुपेत: ।

रेमे चिरं भवदनुग्रहपूर्णकाम- स्ताते गते च वनमादृतराज्यभार: ॥९॥

Ityūciṣi tvayi gate nṛpanandano'sā-

vānanditākhilajano nagarīmupetaḥ ।

Rem…

00:03:15  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 08

Dasakam 017 - Sloka 08

तावद्विबोधविमलं प्रणुवन्तमेन- माभाषथास्त्वमवगम्य तदीयभावम् ।

राज्यं चिरं समनुभूय भजस्व भूय: सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥८॥

Tāvadvibodhavimalaṁ praṇuvantamena-

mābhāṣathāstvamavagamya tadīyab…

00:03:39  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 07

Dasakam 017 - Sloka 07

त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते ।

तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥७॥

Tvaddarśanapramadabhārataraṅgitaṁ taṁ

Dṛgbhyāṁ nimagnamiva rūparasāyane te …

00:03:40  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 06

Dasakam 017 - Sloka 06

तावत्तपोबलनिरुच्छ्-वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेता: ।

त्वद्रूपचिद्रसनिलीनमते: पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढ: ॥६॥

Tāvattapobalanirucchvasite digante

Devārthitastvamudayatkaruṇā…

00:03:31  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 05

Dasakam 017 - Sloka 05

ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।

बालस्त्वदर्पितमना: क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्चमासान् ॥५॥

Tāte viṣaṇṇahṛdaye nagarīṁ gatena

Śrīnāradena parisāntvitacittavṛtta…

00:03:22  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 04

Dasakam 017 - Sloka 04

आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्ष: ।

सन्दृष्टनारदनिवेदितमन्त्रमार्ग- स्त्वामारराध तपसा मधुकाननान्ते ॥४॥

Ākarṇya so'pi bhavadarcananiścitātmā

Mānī niretya nagarāt kila …

00:03:06  |   Sun 01 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.