हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा । यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥
पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: । सर्वेभ्यो न…
विज्ञानं सनकमुखोदितं दधान: स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥१०॥
Vijñānaṁ sanakamukhoditaṁ dadhānaḥ
Svātmānaṁ svayamagamo vanāntasevī ।
Tattādṛ…
तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपद: कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठा: सनकमुखान् मुनीन् पुरस्तात् ॥९॥
Taddattaṁ varamupalabhya bhaktimekāṁ
Gaṅgānte vihitapadaḥ kadāp…
देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतो: समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथा: स्वयं स्वम् ॥८॥
Devendraṁ muhuriti vājinaṁ harantaṁ
Vahnau taṁ munivaramand…
आत्मानं यजति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालु: शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥७॥
Ātmānaṁ yajati makhais tvayi tridhāma-
nnārabdhe śatatamavājimedhayāge …
भूयस्तां निजकुलमुख्यवत्सयुक्त्यै- र्देवाद्यै: समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥६॥
Bhūyastāṁ nijakulamukhyavatsayuktyaiḥ
Devādyaiḥ samucitacārubhājane…
विख्यात: पृथुरिति तापसोपदिष्टै: सूताद्यै: परिणुतभाविभूरिवीर्य: ।
वेनार्त्या कबलितसम्पदं धरित्री- माक्रान्तां निजधनुषा समामकार्षी: ॥५॥
Vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥ
Sūtādyaiḥ pariṇutabhāvibhūrivī…
तन्नाशात् खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।
त्यक्ताघे परिमथितादथोरुदण्डा- द्दोर्दण्डे परिमथिते त्वमाविरासी: ॥४॥
Tannāśāt khalajanabhīrukairmunīndraiḥ
Tanmātrā ciraparirakṣite …
सम्प्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तै: शापाग्नौ शलभदशामनायि वेन: ॥३॥
Samprāpte hitakathanāya tāpasaughe
Matto'nyo bhuvanapatirna kaścaneti ।
Tva…
पापोऽपि क्षितितलपालनाय वेन: पौराद्यैरुपनिहित: कठोरवीर्य: ।
सर्वेभ्यो निजबलमेव सम्प्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥२॥
Pāpo'pi kṣititalapālanāya venaḥ
Paurādyairupanihitaḥ kaṭhoravīryaḥ ।
Sarv…
जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुत: स वेननामा ।
यद्दोषव्यथितमति: स राजवर्य- स्त्वत्पादे निहितमना वनं गतोऽभूत् ॥१॥
Jātasya dhruvakula eva tuṅgakīrter
Aṅgasya vyajani sutaḥ sa venanāmā ।…
उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥
अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिर…
अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।
एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् ॥११॥
Ante bhavatpuruṣanītavimānayāto
Mātrā samaṁ dhruvapade mudito'yamāste…
यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षै: स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेता- त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥१०॥
Yakṣeṇa deva nihate punaruttame'smin
Yakṣaiḥ sa yu…
इत्यूचिषि त्वयि गते नृपनन्दनोऽसा- वानन्दिताखिलजनो नगरीमुपेत: ।
रेमे चिरं भवदनुग्रहपूर्णकाम- स्ताते गते च वनमादृतराज्यभार: ॥९॥
Ityūciṣi tvayi gate nṛpanandano'sā-
vānanditākhilajano nagarīmupetaḥ ।
Rem…
तावद्विबोधविमलं प्रणुवन्तमेन- माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूय: सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥८॥
Tāvadvibodhavimalaṁ praṇuvantamena-
mābhāṣathāstvamavagamya tadīyab…
त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥७॥
Tvaddarśanapramadabhārataraṅgitaṁ taṁ
Dṛgbhyāṁ nimagnamiva rūparasāyane te …
तावत्तपोबलनिरुच्छ्-वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेता: ।
त्वद्रूपचिद्रसनिलीनमते: पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढ: ॥६॥
Tāvattapobalanirucchvasite digante
Devārthitastvamudayatkaruṇā…
ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।
बालस्त्वदर्पितमना: क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्चमासान् ॥५॥
Tāte viṣaṇṇahṛdaye nagarīṁ gatena
Śrīnāradena parisāntvitacittavṛtta…
आकर्ण्य सोऽपि भवदर्चननिश्चितात्मा मानी निरेत्य नगरात् किल पञ्चवर्ष: ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग- स्त्वामारराध तपसा मधुकाननान्ते ॥४॥
Ākarṇya so'pi bhavadarcananiścitātmā
Mānī niretya nagarāt kila …