हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहत: स गतो निजाम्बाम् ।
साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥३॥
Tvanmohite pitari paśyati dāravaśye
Dūraṁ duruktinihataḥ sa gato…
अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिरोक्ष्यन् ।
आचिक्षिपे किल शिशु: सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥२॥
Aṅke pituḥ suruciputrakamutthamaṁ taṁ
Dṛṣṭvā dh…
उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥
Uttānapādanṛpatermanunandanasya Jāyā babhūva surucirnitarāmabhīṣṭā ।
A…
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिता: कृततूर्यघोषा: पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥
दैत्यं सहस्रकवचं कवचै: परीतं साहस्रवत्सरतपस्समराभिलव्यै:…
क्रुद्धेशमर्दितमख: स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीव: ।
त्वत्पूरितक्रतुवर: पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥१०॥
Kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo
Devaprasāditaharād ath…
दक्षस्तु धातुरतिलालनया रजोऽन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥९॥
Dakṣastu dhāturatilālanayā rajo'ndho
Nātyādṛtas tvayi ca…
दृष्ट्वोर्वशीं तव कथां च निशम्य शक्र: पर्याकुलोऽजनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरावतारा- त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥८॥
Dṛṣṭv orvaśīṁ tava kathāṁ ca niśamya śakraḥ
Paryākulo'jani bh…
सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलै: किल मोहमापु: ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥७॥
Sammohanāya militā madanādayas te
Tvaddāsikāparimalaiḥ kila mo…
भीत्याऽलमङ्गज वसन्त सुराङ्गना वो मन्मानसं त्विह जुषध्वमिति ब्रुवाण: ।
त्वं विस्मयेन परित: स्तुवतामथैषां प्रादर्शय: स्वपरिचारककातराक्षी: ॥६॥
Bhītyā'lam aṅgaja vasanta surāṅganā vo
Manmānasaṁ tviha juṣa…
कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासै: ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीरुस्त्वयाऽथ जगदे मृदुहासभाजा ॥५॥
Kāmo vasantamalayānila-bandhuśālī
Kāntākaṭākṣaviśikhairvikasad…
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सी: ।
शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥४॥
Anvācarannupadiśannapi mokṣadharmaṁ
Tvaṁ bhrātṛmān badarikāś…
दैत्यं सहस्रकवचं कवचै: परीतं साहस्रवत्सरतपस्समराभिलव्यै: ।
पर्यायनिर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥३॥
Daityaṁ sahasrakavacaṁ kavacaiḥ parītaṁ
Sāhasravatsaratapas-samarābhilavyaiḥ…
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिता: कृततूर्यघोषा: पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥
Mūrtir hi dharmagṛhiṇī suṣuve bhavantaṁ
Nārāyaṇaṁ narasa…
दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्या: ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥१॥
Dakṣo viriñcatanayo'tha manostanūjāṁ Labdhvā prasūtim i…
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥
प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि द…
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं तद्विधूयामयान् मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥१०॥
Verse 10:
பரம கிமு பஹூக்த்யா த்வத்பதாம்போஜபக்திம…
इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घै: ।
विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥९॥
Verse 9:
இதிசு விதிதவேத்யாம் தேவ ஹே தேவஹூதிம் க்ருதந…
पितृसुरगणयाजी धार्मिको यो गृहस्थ: स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकामं कर्म तूदक्पथार्थं कपिल्तनुरिति त्वं देवहूत्यै न्यगादी: ॥८॥
Verse 8:
பித்ருஸுரகணயாஜீ தர்மிகோ யோ க்ருஹஸ்த: ஸ ச நிபததி க…
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोध: पीडयोल्लङ्घ्य बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥७॥
Verse 7:
யுவதிஜடகர்ஹின்னோ ஜாதபோதோ’ப்யகாண்டே ப்ரஸவகலிதபோத:…
अहह बहुलहिंसासञ्चितार्थै: कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्त: कपिलतनुरितित्वं देवहूत्यै न्यगादी: ॥६॥
Verse 6:
அஹஹ பஹுலஹிம்ஸாஸஞ்சிதார்த்தை: குடும்பம் ப்ரத…