1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 017 - Sloka 03

Dasakam 017 - Sloka 03

त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहत: स गतो निजाम्बाम् ।

साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥३॥

Tvanmohite pitari paśyati dāravaśye

Dūraṁ duruktinihataḥ sa gato…

00:03:18  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 02

Dasakam 017 - Sloka 02

अङ्के पितु: सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुव: किल सुनीतिसुतोऽधिरोक्ष्यन् ।

आचिक्षिपे किल शिशु: सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥२॥

Aṅke pituḥ suruciputrakamutthamaṁ taṁ

Dṛṣṭvā dh…

00:03:19  |   Sun 01 Dec 2024
Dasakam 017 - Sloka 01

Dasakam 017 - Sloka 01

उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा ।

अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगति: शरणं गताऽभूत् ॥१॥

Uttānapādanṛpatermanunandanasya Jāyā babhūva surucirnitarāmabhīṣṭā ।

A…

00:03:14  |   Sun 01 Dec 2024
Dasakam 016 - All Slokas

Dasakam 016 - All Slokas

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिता: कृततूर्यघोषा: पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥

दैत्यं सहस्रकवचं कवचै: परीतं साहस्रवत्सरतपस्समराभिलव्यै:…

00:02:27  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 010

Dasakam 016 - Sloka 010

क्रुद्धेशमर्दितमख: स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीव: ।

त्वत्पूरितक्रतुवर: पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥१०॥

Kruddheśamarditamakhaḥ sa tu kṛttaśīrṣo

Devaprasāditaharād ath…

00:03:33  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 09

Dasakam 016 - Sloka 09

दक्षस्तु धातुरतिलालनया रजोऽन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।

येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥९॥

Dakṣastu dhāturatilālanayā rajo'ndho

Nātyādṛtas tvayi ca…

00:04:16  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 08

Dasakam 016 - Sloka 08

दृष्ट्वोर्वशीं तव कथां च निशम्य शक्र: पर्याकुलोऽजनि भवन्महिमावमर्शात् ।

एवं प्रशान्तरमणीयतरावतारा- त्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥८॥

Dṛṣṭv orvaśīṁ tava kathāṁ ca niśamya śakraḥ

Paryākulo'jani bh…

00:03:59  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 07

Dasakam 016 - Sloka 07

सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलै: किल मोहमापु: ।

दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥७॥

Sammohanāya militā madanādayas te

Tvaddāsikāparimalaiḥ kila mo…

00:04:06  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 06

Dasakam 016 - Sloka 06

भीत्याऽलमङ्गज वसन्त सुराङ्गना वो मन्मानसं त्विह जुषध्वमिति ब्रुवाण: ।

त्वं विस्मयेन परित: स्तुवतामथैषां प्रादर्शय: स्वपरिचारककातराक्षी: ॥६॥

Bhītyā'lam aṅgaja vasanta surāṅganā vo

Manmānasaṁ tviha juṣa…

00:03:50  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 5

Dasakam 016 - Sloka 5

कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासै: ।

विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीरुस्त्वयाऽथ जगदे मृदुहासभाजा ॥५॥

Kāmo vasantamalayānila-bandhuśālī

Kāntākaṭākṣaviśikhairvikasad…

00:03:24  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 04

Dasakam 016 - Sloka 04

अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सी: ।

शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥४॥

Anvācarannupadiśannapi mokṣadharmaṁ

Tvaṁ bhrātṛmān badarikāś…

00:04:06  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 03

Dasakam 016 - Sloka 03

दैत्यं सहस्रकवचं कवचै: परीतं साहस्रवत्सरतपस्समराभिलव्यै: ।

पर्यायनिर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥३॥

Daityaṁ sahasrakavacaṁ kavacaiḥ parītaṁ

Sāhasravatsaratapas-samarābhilavyaiḥ…

00:03:26  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 02

Dasakam 016 - Sloka 02

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् ।

यज्जन्मनि प्रमुदिता: कृततूर्यघोषा: पुष्पोत्करान् प्रववृषुर्नुनुवु: सुरौघा: ॥२॥

Mūrtir hi dharmagṛhiṇī suṣuve bhavantaṁ

Nārāyaṇaṁ narasa…

00:03:59  |   Sun 01 Dec 2024
Dasakam 016 - Sloka 01

Dasakam 016 - Sloka 01

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्या: ।

धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥१॥

Dakṣo viriñcatanayo'tha manostanūjāṁ Labdhvā prasūtim i…

00:04:07  |   Sun 01 Dec 2024
Dasakam 015 - All Slokas

Dasakam 015 - All Slokas

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥

प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि द…

00:03:07  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 010

Dasakam 015 - Sloka 010

परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।

वदसि खलु दृढं त्वं तद्विधूयामयान् मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥१०॥

Verse 10:

பரம கிமு பஹூக்த்யா த்வத்பதாம்போஜபக்திம…

00:04:08  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 09

Dasakam 015 - Sloka 09

इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घै: ।

विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥९॥

Verse 9:

இதிசு விதிதவேத்யாம் தேவ ஹே தேவஹூதிம் க்ருதந…

00:04:57  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 08

Dasakam 015 - Sloka 08

पितृसुरगणयाजी धार्मिको यो गृहस्थ: स च निपतति काले दक्षिणाध्वोपगामी ।

मयि निहितमकामं कर्म तूदक्पथार्थं कपिल्तनुरिति त्वं देवहूत्यै न्यगादी: ॥८॥

Verse 8:

பித்ருஸுரகணயாஜீ தர்மிகோ யோ க்ருஹஸ்த: ஸ ச நிபததி க…

00:04:39  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 07

Dasakam 015 - Sloka 07

युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोध: पीडयोल्लङ्घ्य बाल्यम् ।

पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥७॥

Verse 7:

யுவதிஜடகர்ஹின்னோ ஜாதபோதோ’ப்யகாண்டே ப்ரஸவகலிதபோத:…

00:03:56  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 06

Dasakam 015 - Sloka 06

अहह बहुलहिंसासञ्चितार्थै: कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।

विशति हि गृहसक्तो यातनां मय्यभक्त: कपिलतनुरितित्वं देवहूत्यै न्यगादी: ॥६॥

Verse 6:

அஹஹ பஹுலஹிம்ஸாஸஞ்சிதார்த்தை: குடும்பம் ப்ரத…

00:04:01  |   Sun 01 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.