1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 013 - Sloka 07

Dasakam 013 - Sloka 07

भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् ।

गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधी: ॥७॥

Verse 7:

Bhavac-cakra-jyotiṣ-kaṇa-lava-nipātena v…

00:06:16  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 06

Dasakam 013 - Sloka 06

तत: शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।

समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गलन्माये मायास्त्वयि किल जगन्मोहनकरी: ॥६॥

Verse 6:Tataḥ śūlaṁ kāla-pratima…

00:05:59  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 05

Dasakam 013 - Sloka 05

गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह! भो: ।

मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥

Verse 5:Gadonnmarde tasmiṁs tava khal…

00:06:22  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 04

Dasakam 013 - Sloka 04

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।

रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥४॥

Gadā-pāṇau daitye tvam api hi…

00:06:24  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 03

Dasakam 013 - Sloka 03

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।

महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥

Aho āraṇyo’yaṁ mṛga iti hasantaṁ…

00:05:49  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 02

Dasakam 013 - Sloka 02

स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदित: ।

नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥

Sa māyāvī viṣṇur harati bhavadīyāṁ v…

00:05:31  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 01

Dasakam 013 - Sloka 01

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।

भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि: शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥

Hiraṇyākṣaṁ tāvad varada bhavad-anveṣaṇa-paraṁcar…

00:05:06  |   Sun 01 Dec 2024
Dasakam 012 - All Slokas

Dasakam 012 - All Slokas

Dasakam 12 - All Slokas

00:03:58  |   Sun 01 Dec 2024
Dasakam 012 - Sloka 010

Dasakam 012 - Sloka 010

अभ्युद्धरन्नथ धरां दशनाग्रलग्न मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धूतघोरसलिलाज्जलधेरुदञ्चन् क्रीडावराहवपुरीश्वर पाहि रोगात् ॥१०॥

अभ्युद्धरन्-अथlifting up, thenधरांthe earthदशन-अग्र-लग्नंin the too…

00:04:58  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 09

Dasakam 012 - Sloka 09

दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् ।

आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधा: सलीलम् ॥९॥

दृष्ट्वा-अथseeing then (the earth)दैत्य-हतकेनby the wicked Asu…

00:04:51  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 08

Dasakam 012 - Sloka 08

अन्तर्जलं तदनुसंकुलनक्रचक्रं

भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।

आविश्य भीषणरवेण रसातलस्था

नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥८॥

Antarjalaṁ tadanusaṅkulanakracakraṁbhrāmyattimiṅgilakulaṁ kaluṣormimāla…

00:05:24  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 07

Dasakam 012 - Sloka 07

ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा

प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोण: ।

तूर्णप्रदीर्णजलद: परिघूर्णदक्ष्णा

स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥७॥

Ūrdhvaprasāriparidhūmravidhūtaromāprotkṣiptavāladhiravāṅm…

00:04:47  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 06

Dasakam 012 - Sloka 06

तं ते निनादमुपकर्ण्य जनस्तप:स्था:

सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।

तत्स्तोत्रहर्षुलमना: परिणद्य भूय:-

स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥६॥

Taṁ te ninādamupakarṇya janastapaḥsthāḥsatyasthitāśca m…

00:05:07  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 05

Dasakam 012 - Sloka 05

कोऽसावचिन्त्यमहिमा किटिरुत्थितो

मेनासापुटात् किमु भवेदजितस्य माया ।

इत्थं विचिन्तयति धातरि शैलमात्र:

सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥५॥

Ko'sāvachintyamahimā kiṭirutthito menāsāpuṭāt kimu bhavedajitasya…

00:04:57  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 04

Dasakam 012 - Sloka 04

अङ्गुष्ठमात्रवपुरुत्पतित: पुरस्तात्

भोयोऽथ कुम्भिसदृश: समजृम्भथास्त्वम् ।

अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै -

र्विस्मेरतां विधिरगात् सह सूनुभि: स्वै: ॥४॥

Aṅguṣṭhamātravapurutpatitaḥ purastātbhōyō'tha …

00:05:18  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 03

Dasakam 012 - Sloka 03

हा हा विभो जलमहं न्यपिबं पुरस्ता-

दद्यापि मज्जति मही किमहं करोमि ।

इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य

नासापुटात् समभव: शिशुकोलरूपी ।३॥

Hā hā vibho jalamahaṁ nyapibaṁ purastāt

adyāpi majjati mahī kimahaṁ k…

00:04:33  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 02

Dasakam 012 - Sloka 02

हरि ओम् || Hari Om

कष्टं प्रजा: सृजति मय्यवनिर्निमग्ना

स्थानं सरोजभव कल्पय तत् प्रजानाम् ।

इत्येवमेष कथितो मनुना स्वयंभू: -

रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ २ ॥

Kaṣṭaṁ prajāḥ sṛjati mayyavanirnimaṅgn…

00:04:41  |   Sat 30 Nov 2024
Dasakam 012 - Sloka 01

Dasakam 012 - Sloka 01

स्वायम्भुवो मनुरथो जनसर्गशीलो

दृष्ट्वा महीमसमये सलिले निमग्नाम् ।

स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-

तुष्टाशयं मुनिजनै: सह सत्यलोके ॥१॥

हरि ओम् || Hari Om

The benefits of Chanting Shlokas:

  • Health Low blood pr…
00:04:52  |   Sat 30 Nov 2024
Dasakam 011 - All Slokas

Dasakam 011 - All Slokas

हरि ओम् || Hari Om

The benefits of Chanting Shlokas:

  • Health Low blood pressure, regulated heart rate, balanced nervous system,
  • Mental health Calm mind, less stress Clear & positive thoughts. Confidenc…
00:03:09  |   Sat 30 Nov 2024
Dasakam 011 - Sloka 10

Dasakam 011 - Sloka 10

हरि ओम् || Hari Om

The benefits of Chanting Shlokas:

  • Health Low blood pressure, regulated heart rate, balanced nervous system,
  • Mental health Calm mind, less stress Clear & positive thoughts. Confidenc…
00:03:44  |   Sat 30 Nov 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.