1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Religion & Spirituality Education Hinduism Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 015 - Sloka 05

Dasakam 015 - Sloka 05

मम गुणगणलीलाकर्णनै: कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्ति: ।

भवति परमभक्ति: सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥५॥

Verse 5:

மம குணகணலீலாகர்ணனைய: கீர்த்தனாத்யை- ர்மயி…

00:03:38  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 04

Dasakam 015 - Sloka 04

विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् ।

रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥४॥

Verse 4:

விமலமதிருபாத்தைராஸநாத்யைர்மதங்கம் கருடஸமதிரூடம் திவ்யபூஷ…

00:04:30  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 03

Dasakam 015 - Sloka 03

प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् ।

मदनुभजनतत्त्वालोचनै: साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥३॥

Verse 3:

ப்ரகுதிகதகுணோகைர்நாஜ்யதே பூருஷோ’யம் யதி த…

00:04:58  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 02

Dasakam 015 - Sloka 02

प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुष: पञ्चविंश: ।

इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥२॥

Verse 2:

ப்ரகுதிமஹதஹங்காராஷ்ச மாத்ராஷ்ச பூதா- ந…

00:04:29  |   Sun 01 Dec 2024
Dasakam 015 - Sloka 01

Dasakam 015 - Sloka 01

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।

महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥

Verse 1:

மதிரிஹ குணஸக்தா பந்தக்ருத்தேஷ்வஸக்தா த்வம்…

00:05:45  |   Sun 01 Dec 2024
Dasakam 014 - All Slokas

Dasakam 014 - All Slokas

समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा…

00:02:22  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 010

Dasakam 014 - Sloka 010

वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशन् जनन्यै ।

कपिलात्मक वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥

Verse 10:

Vanameyuṣi Kardame prasanneMatasarvasvam upādiśan jananyai ।

Kapilātmaka Vāyum…

00:03:47  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 09

Dasakam 014 - Sloka 09

निजभर्तृगिरा भवन्निषेवा- निरतायामथ देव देवहूत्याम् ।

कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥९॥

Verse 9:

Nijabhartṛgirā bhavanniṣevā-Niratāyāmatha Deva Devahūtyām ।

Kapilas tvam ajāyat…

00:03:46  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 08

Dasakam 014 - Sloka 08

शतवर्षमथ व्यतीत्य सोऽयं नव कन्या: समवाप्य धन्यरूपा: ।

वनयानसमुद्यतोऽपि कान्ता- हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥८॥

Verse 8:

சதவர்ஷமத வ்யதீத்ய ஸோ’யம்நவ கன்யா: ஸமவாப்ய தன்யரூபா: ।

வனயாநஸமுத்யதோ’பி காந்…

00:03:48  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 07

Dasakam 014 - Sloka 07

स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने ।

वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥७॥

Verse 7:

Sa punas tvadupāsanaprabhāvā-Dayitākāmakṛte kṛte vimāne ।

Vanitākulasankulo navātmāVya…

00:03:41  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 06

Dasakam 014 - Sloka 06

मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।

भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥

Verse 6:

Manunopahṛtāṁ cha DevahūtiṁTaruṇīratnam avāpya Kardamo’sau ।

Bhavadarcananivṛto’pi tasy…

00:03:50  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 05

Dasakam 014 - Sloka 05

स मनु: शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।

भवदीरितनारदोपदिष्ट: समगात् कर्दममागतिप्रतीक्षम् ॥५॥

Verse 5:

Sa manuḥ Shatarūpayā mahiṣyāGuṇavatyā sutayā cha Devahūtyā ।BhavadīritanāradopadiṣṭaḥSam…

00:03:05  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 04

Dasakam 014 - Sloka 04

स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्री: ।

कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभू: ॥४॥

Verse 4:

Stuvate pulakāvṛtāya tasmaiManuputrīṁ dayitāṁ navāpi putrīḥ ।

Kapilaṁ…

00:03:40  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 03

Dasakam 014 - Sloka 03

गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् ।

हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥

Verse 3:

Garuḍopari kālameghakramaṁVilasatkelisarojapāṇipadmaṁ ।

Hasitollasitānanaṁ vibho tvaṁVa…

00:03:35  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 02

Dasakam 014 - Sloka 02

समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।

धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा: सिषेवे ॥२॥

Verse 2:

Samaye khalu tatra KardamākhyoDruhiṇachchāyabhavas tadīyavāchā ।

Dhṛtasargaraso nisarg…

00:03:29  |   Sun 01 Dec 2024
Dasakam 014 - Sloka 01

Dasakam 014 - Sloka 01

समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा ।

निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥

Verse 1:

ஸமனுஸ்ம்ருத தாவகாங்க்ரியுக்ம:ஸ மனு: பங்கஜஸம்பவாங்கஜன்மா ।

நிஜமந்தரம் அந்தராயஹீனம்சரிதம்…

00:03:45  |   Sun 01 Dec 2024
Dasakam 013 - All Slokas

Dasakam 013 - All Slokas

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि: शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥

स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्ट…

00:03:39  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 010

Dasakam 013 - Sloka 010

मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।

स्वधिष्ण्यं सम्प्राप्त: सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥

Verse 10:

Munīndrair ityādi-stava…

00:05:49  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 09

Dasakam 013 - Sloka 09

त्वचि छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।

ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसद: ॥९॥

Verse 9:

Tvaci chando romasu api kuś…

00:06:28  |   Sun 01 Dec 2024
Dasakam 013 - Sloka 08

Dasakam 013 - Sloka 08

महाकाय: सो॓ऽयं तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभि: श्लाघितहति: ।

तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रा: सान्द्राभि: स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥

Verse 8:

Mahākāyaḥ so’yam tava caraṇa…

00:05:50  |   Sun 01 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.