हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
मम गुणगणलीलाकर्णनै: कीर्तनाद्यै- र्मयि सुरसरिदोघप्रख्यचित्तानुवृत्ति: ।
भवति परमभक्ति: सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥५॥
Verse 5:
மம குணகணலீலாகர்ணனைய: கீர்த்தனாத்யை- ர்மயி…
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥४॥
Verse 4:
விமலமதிருபாத்தைராஸநாத்யைர்மதங்கம் கருடஸமதிரூடம் திவ்யபூஷ…
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तत् गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनै: साऽप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥३॥
Verse 3:
ப்ரகுதிகதகுணோகைர்நாஜ்யதே பூருஷோ’யம் யதி த…
प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुष: पञ्चविंश: ।
इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥२॥
Verse 2:
ப்ரகுதிமஹதஹங்காராஷ்ச மாத்ராஷ்ச பூதா- ந…
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादी: ॥१॥
Verse 1:
மதிரிஹ குணஸக்தா பந்தக்ருத்தேஷ்வஸக்தா த்வம்…
समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा…
वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशन् जनन्यै ।
कपिलात्मक वायुमन्दिरेश त्वरितं त्वं परिपाहि मां गदौघात् ॥१०॥
Verse 10:
Vanameyuṣi Kardame prasanneMatasarvasvam upādiśan jananyai ।
Kapilātmaka Vāyum…
निजभर्तृगिरा भवन्निषेवा- निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥९॥
Verse 9:
Nijabhartṛgirā bhavanniṣevā-Niratāyāmatha Deva Devahūtyām ।
Kapilas tvam ajāyat…
शतवर्षमथ व्यतीत्य सोऽयं नव कन्या: समवाप्य धन्यरूपा: ।
वनयानसमुद्यतोऽपि कान्ता- हितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥८॥
Verse 8:
சதவர்ஷமத வ்யதீத்ய ஸோ’யம்நவ கன்யா: ஸமவாப்ய தன்யரூபா: ।
வனயாநஸமுத்யதோ’பி காந்…
स पुनस्त्वदुपासनप्रभावा- द्दयिताकामकृते कृते विमाने ।
वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥७॥
Verse 7:
Sa punas tvadupāsanaprabhāvā-Dayitākāmakṛte kṛte vimāne ।
Vanitākulasankulo navātmāVya…
मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
भवदर्चननिवृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥६॥
Verse 6:
Manunopahṛtāṁ cha DevahūtiṁTaruṇīratnam avāpya Kardamo’sau ।
Bhavadarcananivṛto’pi tasy…
स मनु: शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्ट: समगात् कर्दममागतिप्रतीक्षम् ॥५॥
Verse 5:
Sa manuḥ Shatarūpayā mahiṣyāGuṇavatyā sutayā cha Devahūtyā ।BhavadīritanāradopadiṣṭaḥSam…
स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्री: ।
कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभू: ॥४॥
Verse 4:
Stuvate pulakāvṛtāya tasmaiManuputrīṁ dayitāṁ navāpi putrīḥ ।
Kapilaṁ…
गरुडोपरि कालमेघक्रमं विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥३॥
Verse 3:
Garuḍopari kālameghakramaṁVilasatkelisarojapāṇipadmaṁ ।
Hasitollasitānanaṁ vibho tvaṁVa…
समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समा: सिषेवे ॥२॥
Verse 2:
Samaye khalu tatra KardamākhyoDruhiṇachchāyabhavas tadīyavāchā ।
Dhṛtasargaraso nisarg…
समनुस्मृततावकाङ्घ्रियुग्म: स मनु: पङ्कजसम्भवाङ्गजन्मा ।
निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥१॥
Verse 1:
ஸமனுஸ்ம்ருத தாவகாங்க்ரியுக்ம:ஸ மனு: பங்கஜஸம்பவாங்கஜன்மா ।
நிஜமந்தரம் அந்தராயஹீனம்சரிதம்…
हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि: शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥
स मायावी विष्णुर्हरति भवदीयां वसुमतीं प्रभो कष्ट…
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं सम्प्राप्त: सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥
Verse 10:
Munīndrair ityādi-stava…
त्वचि छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसद: ॥९॥
Verse 9:
Tvaci chando romasu api kuś…
महाकाय: सो॓ऽयं तव चरणपातप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभि: श्लाघितहति: ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रा: सान्द्राभि: स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥
Verse 8:
Mahākāyaḥ so’yam tava caraṇa…