हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितधृतिरेतस्य सहज: । हिरण्यप्रारम्भ: कशिपुरमरारातिसदसि प्रतिज्ञमातेने तव किल वधार्थं मधुरिपो ॥१॥
हिरण्याक्षे (हते)(when) Hiranyaaksha (was killed)प…
त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपि तान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥११॥
त्वत्-सेवनेनby worshipping Theeदिति:-Ditiइन्द्र-वध-उद्यता-अप…
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । भक्त्यात्मतत्त्वकथनै: समरे विचित्रं शत्रोरपि भ्रममपास्य गत: पदं ते ॥१०॥
निस्सम्भ्रम:-unperturbedतु-अयम्-however, he (Chitraketu)अया…
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारिं तं शङ्करं परिहसन्नुमयाभिशेपे ॥९॥
अत्यन्त-सङ्ग-विलयायto rid (himself) of all sensuous hankeringsभवत्-प्रण…
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । सङ्गापयन् गुणगणं तव सुन्दरीभि: सङ्गातिरेकरहितो ललितं चचार ॥८॥
त्वत्-भक्त-मौलि:-अथ स-the greatest of devotees ,he, thenअपि चand alsoल…
तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभि: प्रसन्नो दत्वाऽऽत्मतत्त्वमनुगृह्य तिरोदधाथ ॥७॥
तस्मैto him (Chitraketu)मृणाल-धवलेनas white as a lotus stalkसहस्र…
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्ठमतिरन्वभजद्भवन्तम् ॥६॥
स्तोत्रं च मन्त्रम्-अपिhymns and Mantrasनारदत:-अथ लब्ध्वाf…
तं नारदस्तु सममङ्गिरसा दयालु: सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥५॥
तं नारद:-तुhim, Naarada thenसमम्-अङ्गिरसाalong wi…
प्राक्शूरसेनविषये किल चित्रकेतु: पुत्राग्रही नृपतिरङ्गिरस: प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- सङ्घैरमुह्यदवशस्तव माययासौ ॥४॥
प्राक्-once upon a timeशूरसेन-विषयेin Shoorsena's kingdomकिल चित्…
षष्ट्या ततो दुहितृभि: सृजत: कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूप: । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्र: ॥३॥
षष्ट्या तत: दुहितृभि:then by ( his) sixty daughtersसृजत: कुल…
तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं श्रीनारदस्य वचसा तव मार्गमापु: । नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥२॥
तस्य-आत्मजा:-his sonsतु-अयुतम्-indeed ten thousandईशO Lord!पुन:-सहस्…
प्राचेतसस्तु भगवन्नपरो हि दक्ष- स्त्वत्सेवनं व्यधित सर्गविवृद्धिकाम: । आविर्बभूविथ तदा लसदष्टबाहु- स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥१॥
प्राचेत:-तुa son of Prachetas, indeed,भगवन्-O Lord!अपरो हि दक…
अजामिलो नाम महीसुर: पुरा चरन् विभो धर्मपथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान् सुधृष्टशीलां कुलटां मदाकुलाम् ॥१॥
स्वत: प्रशान्तोऽपि तदाहृताशय: स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भव…
स्वकिङ्करावेदनशङ्कितो यम- स्त्वदंघ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकै: स देव वातालयनाथ पाहि माम् ॥११॥
Svakinkarāvedanaśaṅkito yama-
Stvadanghribhakteṣu na gamyatāmiti ।
Svakīyabhṛtyā…
नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान् महिमास्य तादृश: ।
यथाग्निरेधांसि यथौषधं गदा - निति प्रभो त्वत्पुरुषा बभाषिरे ॥९॥
Nṛṇāmabuddhyāpi mukundakīrtanaṁ
Dahatyaghaughān mahimāsya tādṛśaḥ ।
Yathāgni…
अनेन भो जन्मसहस्रकोटिभि: कृतेषु पापेष्वपि निष्कृति: कृता ।
यदग्रहीन्नाम भयाकुलो हरे- रिति प्रभो त्वत्पुरुषा बभाषिरे ॥८॥
Anena bho janmasahasrakoṭibhiḥ
Kṛteṣu pāpeṣvapi niṣkṛtiḥ kṛtā ।
Yadagrahīnnāma b…
श्रुतिस्मृतिभ्यां विहिता व्रतादय: पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयी- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥७॥
Śrutismṛtibhyāṁ vihitā vratādayaḥ
Punanti pāpaṁ na lunanti vāsanām ।…
भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्डिता: ।
न निष्कृति: किं विदिता भवादृशा- मिति प्रभो त्वत्पुरुषा बभाषिरे ॥६॥
Bhavantu pāpāni kathaṁ tu niṣkṛte
Kṛte’pi bho daṇḍanamasti paṇḍitāḥ ।
…
अमुं च संपाश्य विकर्षतो भटान् विमुञ्चतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥५॥
Amuṁ cha saṁpāśya vikarṣato bhaṭān
Vimuñchate tyārurudhurbalādamī ।
Nivāritāste ch…