1. EachPod

Nārāyaṇīyaṃ - Learn to Chant - Podcast

Nārāyaṇīyaṃ - Learn to Chant

हरि ओम् || Hari Om

This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.

Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas

Reciting Narayaneeyam is said to have many benefits, including:

  • Divine fervor: It is said to create divine fervor.
  • Peace, happiness, and prosperity: It is said to bring peace, happiness, and prosperity to those who recite it.
  • Health and longevity: It is said to be a tonic for longevity, health, and happiness.
  • Relief from physical and mental ailments: It is believed to have the power to heal physical and mental ailments.
  • Strength and humility: It is said to give strength and humility.
  • Different perspective: It is said to give a different perspective where one accepts what is given in life as prasadam of the Lord. (Ishwara Prasadam)

The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.

The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).

In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.

If you have any questions, please email us at

learntochant@outlook.com.

[email protected]

श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ

Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||

Hinduism Education Religion & Spirituality Courses
Update frequency
every day
Average duration
5 minutes
Episodes
1066
Years Active
2024
Share to:
Dasakam 031 - Sloka 03

Dasakam 031 - Sloka 03

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षम: क्षेपवादान् बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥३॥

विश्वेशं मां(…

00:04:19  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 02

Dasakam 031 - Sloka 02

तामीक्षणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥२॥

ताम्-अक्षीणां बलि…

00:04:08  |   Sat 07 Dec 2024
Dasakam 031 - Sloka 01

Dasakam 031 - Sloka 01

प्रीत्या दैत्यस्तव तनुमह:प्रेक्षणात् सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्त: किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वाऽपि सर्वं प्रदास्ये ॥१॥

प्रीत्याpleasedदैत्य:-त…

00:04:12  |   Sat 07 Dec 2024
Dasakam 030 - All Slokas

Dasakam 030 - All Slokas

Dasakam 030 - All Slokas

00:03:54  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 010

Dasakam 030 - Sloka 010

प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथा: ॥१०॥

प्रह्लाद-वंशजतयाin the line of Prahlaad being bornक्रतुभि…

00:03:37  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 09

Dasakam 030 - Sloka 09

आनीतमाशु भृगुभिर्महसाऽभिभूतै- स्त्वां रम्यरूपमसुर: पुलकावृताङ्ग: । भक्त्या समेत्य सुकृती परिणिज्य पादौ तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥९॥

आनीतम्-आशुreceived (and admitted) quicklyभृगुभि:-by Shukra…

00:03:23  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 08

Dasakam 030 - Sloka 08

तां नर्मदोत्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रै: । भास्वान् किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैश्शशङ्के ॥८॥

तांthatनर्मदा-उत्तरतटेon the northern bank of the Narmadaa (…

00:03:30  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 07

Dasakam 030 - Sloka 07

गात्रेण भाविमहिमोचितगौरवं प्रा- ग्व्यावृण्वतेव धरणीं चलयन्नायासी: । छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विव सन्निधातुम् ॥७॥

गात्रेणwith (Thy) bodyभावि-महिमा-उचित-गौरवंsubsequent (manifestat…

00:03:52  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 06

Dasakam 030 - Sloka 06

तावत्प्रजापतिमुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरर्च्यमान: । देदीप्यमानवपुरीश कृताग्निकार्य- स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥६॥

तावत्-thenप्रजापतिमुखै:-by Prajaapati Kaashyapa and other…

00:03:24  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 05

Dasakam 030 - Sloka 05

पुण्याश्रमं तमभिवर्षति पुष्पवर्षै- र्हर्षाकुले सुरगणे कृततूर्यघोषे । बध्वाऽञ्जलिं जय जयेति नुत: पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधा: ॥५॥

पुण्य-आश्रमं तम्-that holy hermitageअभिवर्षति पुष्प-वर्षै…

00:03:21  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 04

Dasakam 030 - Sloka 04

त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदिते: प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तं ॥४॥

त्वंThouकाश्यपे तपसिin Kaasyapa the sageसन्निदधत्-entered…

00:03:13  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 03

Dasakam 030 - Sloka 03

तस्यावधौ त्वयि निलीनमतेरमुष्या: श्यामश्चतुर्भुजवपु: स्वयमाविरासी: । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासी: ॥३॥

तस्य-अवधौat the end of the (worship)त्वयि निलीन-मते:-अमुष्या:whos…

00:04:01  |   Sat 07 Dec 2024
Dasakam 030 - Sloka 02

Dasakam 030 - Sloka 02

पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥२॥

पुत्र-आर्ति-दर्शन-वशात्-the plight of her sons seeingअदिति-…

00:03:15  |   Sat 07 Dec 2024
Dasakam 030 -Sloka 01

Dasakam 030 -Sloka 01

शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनु: क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीत: ॥१॥

शक्रेण संयति हत:-अपिby Indra, in the battle even though kil…

00:03:12  |   Sat 07 Dec 2024
Dasakam 029 - All Slokas

Dasakam 029 - All Slokas

narayaneeyam dasakam 029

00:04:11  |   Sat 07 Dec 2024
Dasakam 029 - Sloka 010

Dasakam 029 - Sloka 010

भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोध: । त्वन्मानितस्तव महत्त्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥१०॥

भूय:-अपिeven againविद्रुतवतीम्-उपधाव्यfollowing her who was running…

00:03:34  |   Sat 07 Dec 2024
Dasakam 029 - Sloka 09

Dasakam 029 - Sloka 09

आरामसीमनि च कन्दुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥९॥

आराम-सीमनिin a portion of the gardenच कन्दुक-घात-लीला-and playing by hitt…

00:03:07  |   Sat 07 Dec 2024
Dasakam 029 - Sloka 08

Dasakam 029 - Sloka 08

योषावपुर्दनुजमोहनमाहितं ते श्रुत्वा विलोकनकुतूहलवान् महेश: । भूतैस्समं गिरिजया च गत: पदं ते स्तुत्वाऽब्रवीदभिमतं त्वमथो तिरोधा: ॥८॥

योषा-वपु:-the female formदनुज-मोहनम्-to delude the Asurasआहितं तेass…

00:03:14  |   Sat 07 Dec 2024
Dasaskam 029 - Sloka 07

Dasaskam 029 - Sloka 07

त्वं कालनेमिमथ मालिमुखाञ्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वं ॥७॥

त्वं कालनेमिम्-Thou (killed) Kaalanemi,अथ मालिमुखान्-जघन्थthen (T…

00:03:09  |   Sat 07 Dec 2024
Dasakam 029 - Sloka 06

Dasakam 029 - Sloka 06

त्वत्त: सुधाहरणयोग्यफलं परेषु दत्वा गते त्वयि सुरै: खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासी: ॥६॥

त्वत्त: सुधा-हरण-from Thee for snatching the nectarयोग्य-फ…

00:03:31  |   Sat 07 Dec 2024
Disclaimer: The podcast and artwork embedded on this page are the property of Kumar Vembu. This content is not affiliated with or endorsed by eachpod.com.