हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । न कारणं किञ्चिदिहेति ते स्थिता: स्वनासिकादत्तकरास्त्वदीक्षका: ॥५॥
क:-क: नु कौत:-कुत:what! What, indeed how? Where? (did it happen)एष विस्मय: व…
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्द: पशुपाश्च भूसुरा: । भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचना: ॥४॥
शिशो:-अहोto the child, Alas!किं किम्-अभूत्-what! What has happenedइति द्रुतं प्…
ततस्तदाकर्णनसम्भ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गना: । भवन्तमन्तर्ददृशुस्समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥३॥
तत:-तत्-आकर्णन-then that hearingसम्भ्रम-श्रम-(with) the fear and the effortप्रकम्पि-वक्ष…
ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवै: । विमिश्रमश्रावि भवत्समीपत: परिस्फुटद्दारुचटच्चटारव: ॥२॥
तत: भवत्-then, for Thyत्राण-नियुक्त-to protect appointedबालक-प्रभीति-the boysसङ्क्रन्दन-fe…
कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥१॥
कदापि जन्म-ऋक्ष-दिनेonce, on the birth star dayतव प्रभोof Thee, O Lord!निमन्त्रित-ha…
निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमां न भेजे स तादृश: पाहि हरे गदान्माम् ॥१०॥
निपाययन्ती स्तनम्-feeding the breastsअङ्कगं त्वाम्to who were in the lap, Theeविलोकयन्ती व…
भवद्वपु:स्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासी: ॥९॥
भवत्-वपु:-Thy bodyस्पर्शन-कौतुकेनin the eagerness to touchकरात्-करंfrom hand to handगोप-वधू-जनेनby the…
अहो कुमारो मयि दत्तदृष्टि: स्मितं कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभि: ॥८॥
अहो कुमार:O! the boyमयि दत्त-दृष्टि:at me lookedस्मितं कृतं मां प्रतिsmile was m…
गृहेषु ते कोमलरूपहासमिथ:कथासङ्कुलिता: कमन्य: । वृत्तेषु कृत्येषु भवन्निरीक्षासमागता: प्रत्यहमत्यनन्दन् ॥७॥
गृहेषुin (their) houseते कोमल-रूप-हास-Thy delicate form and smileमिथ:-कथा-सङ्कुलिता:mutually …
दिनेदिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमाङ्गल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसान्द्र: परितो विरेजे ॥६॥
दिने-दिने-अथday by day thenप्रति-वृद्ध-लक्ष्मी:-increasing in prosperityअक्षीण-माङ्गल्य-…
चित्रं पिशाच्या न हत: कुमार: चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन् किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥५॥
चित्रं पिशाच्याwhat a wonder, by the demonessन हत: कुमार:was not killed the boyचित्र…
मदङ्गसङ्गस्य फलं न दूरे क्षणेन तावत् भवतामपि स्यात् । इत्युल्लपन् वल्लवतल्लजेभ्य: त्वं पूतनामातनुथा: सुगन्धिम् ॥४॥
मत्-अङ्ग-सङ्गस्यof my body's contactफलं न दूरेthe fruit is not farक्षणेन तावत्in no t…
त्वत्पीतपूतस्तनतच्छरीरात् समुच्चलन्नुच्चतरो हि धूम: । शङ्कामधादागरव: किमेष किं चान्दनो गौल्गुलवोऽथवेति ॥३॥
त्वत्-पीत-पूत-स्तन-by Thee sucked, the purified breasts, from (them)तत्-शरीरात् समुच्चलन्-(fr…
निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धा: । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥२॥
निशम्य गोपी-वचनात्hearing, by the words of the Gopikasउदन्तम्the news (story of Pootanaa)…
व्रजेश्वरै: शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेता: । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्वाम् ॥१॥
व्रजेश्वर:the chieftain of Vraja (Nanda Gopa)शौरि-वच: निशम्यthe words of Vasudeva …
भुवनमङ्गलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षण: । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥१०॥
भुवन-मङ्गल-O Thou who confers auspiciousness on the world!नामभि:-एव तेby Thy name aloneयुवतिभि:-बहुधाb…
भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुर:स्थलखेलनं ननु भवन्तमगृह्णत गोपिका: ।।९॥
भयद-घोषण-the terrifying soundभीषण-विग्रह-and the frightful formश्रवण-दर्शन-hearing and seeingमोहित-वल्लवे(…
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपु: प्रतिगता प्रविसार्य भुजावुभौ ॥८॥
असुभि:-एव समम्her life breath along withधयति त्वयि स्तनम्-sucking (when) Thou were the breas…
समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषित: । महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥७॥
समधिरुह्य तत्-अङ्कम्-climbing in her lapअशङ्कित:-त्वम्-अथunhesitatingly Thou thenबालक-लोपन-रोषित:b…
ललितभावविलासहृतात्मभिर्युवतिभि: प्रतिरोद्धुमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥५॥
ललित-भाव-विलास-by her charming appearance and graceful movementsहृत-आत्मभि:-युवतिभि:with captiv…