हरि ओम् || Hari Om
This podcast has been created to assist anyone in learning the Nārāyaṇīyaṃ.
Narayaneeyam is a scripture composed by Sri Narayana Bhattadri, a Rig Vedic scholar. It is a condensed version of Bhagavata, which is considered one of the eighteen Mahapuranas
Reciting Narayaneeyam is said to have many benefits, including:
The premise of the paddhati (method) is to break down each sentence into small components, repeat the components until familiar, and then rebuild the sentence.
The script for the Nārāyaṇīyaṃ is widely available online. If you are familiar with Sanskrit or Hindi, please refer to this link (https://narayaneeyam-firststep.org). If you are familiar with English or any other Indian language, please refer to this link (https://vignanam.org/english/narayaniyam-dashaka-1.html).
In order to learn the Nārāyaṇīyaṃ using these recordings, we recommend chanting along with the audio in order to build familiarity and confidence. If a phrase is particularly difficult, we recommend replaying that section of audio before continuing with the rest of the sloka.
If you have any questions, please email us at
learntochant@outlook.com.
श्री गुरुभ्यो नमः || śrī gurubhyo namaḥ
Tags: Narayaneeyam || Narayaniyam || Naaraayaneeyam ||
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव क: श्रम: । इति नुतस्त्रिदशै: कमलापते गुरुपुरालय पालय मां गदात् ॥१०॥
धरणिम्-एव पुराearth also itself, long agoधृतवानसिhad lifted up (Thou)क्षितिधर-उद्धरणेin mou…
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधर: प्रमुदितै: पशुपै: परिरेभिषे ॥९॥
शमम्-उपेयुषिsubsiding (having) reachedवर्षभरे तदाthe heavy rain thenपशुप-धेनु-कुलेthe cowherds…
अचलति त्वयि देव पदात् पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पति- स्त्वदभिशङ्कितधी: समुपाद्रवत् ॥८॥
अचलति त्वयि(when) did not move ThouदेवO Lord!पदात् पदंfrom Thy place, (even) one stepगलित-…
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥७॥
अहह धार्ष्ट्यम्-Oh! Arroganceअमुष्य वटो:-of this small boyगिरिम् व्यथित-बाहु:-the mountai…
अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकै: ॥६॥
अतिमहान्very bigगिरि:-एषmountain this (is)तु वामकेhowever in the leftकर-सरोरुहिhand, lotus li…
भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्डू- यति सति पशुपालास्तोषमैषन्त सर्वे ॥५॥
भवति(when) Thouविधृत-शैलेwere holding the mountainबालिकाभि:with the…
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान् धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥४॥
तदनु गिरिवरस्यthereafter of (this) mountainप्रोद्धृतस्य-(which…
कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- र्विहतिमिह स रुन्ध्यात् को नु व: संशयोऽस्मिन् । इति सहसितवादी देव गोवर्द्धनाद्रिं त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥३॥
कुल इह(for) the clan hereखलु गोत्र: दैवतंi…
विपुलकरकमिश्रैस्तोयधारानिपातै- र्दिशिदिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्न: पाहि पाहीति तेषां वचनमजित श्रृण्वन् मा बिभीतेत्यभाणी: ॥२॥
विपुल-करक्-मिश्रै:-huge hail stones accompanied byतोय-…
ददृशिरे किल तत्क्षणमक्षत- स्तनितजृम्भितकम्पितदिक्तटा: । सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥१॥
ददृशिरे किलwere seen indeedतत्-क्षणम्-(at) that momentअक्षत-स्तनित-continuously roaringजृम्…
सुरेन्द्र: क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ- प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किन्नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥१०॥
सुरेन्द्र: क्रुद्…
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि प्रहिण्वन् बिभ्राण; कुलिशमयमभ्रेभगमन: । प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैविंहसितो भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥९॥
त्वत्-आवासं हन्तुंThy residence (Vraja) to d…
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधि: ॥८॥
मनुष्यत्वं यात:human form takin…
परिप्रीता याता: खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । भवन्तं जानन्नप्यधिकरजसाऽऽक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥७॥
परिप्रीताin jubilationयाता: खलुwent ind…
अवोचश्चैवं तान् किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेष स्वबलिमुपभुङ्क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुष: ॥६॥
अवोच:-च-एवं तान्said and thus…
भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा: द्विजेन्द्रानर्चन्तो बलिमददुरुच्चै: क्षितिभृते । व्यधु: प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरत: ॥५॥
भवत्-वाचं श्रुत्वाThy word…
इदं तावत् सत्यं यदिह पशवो न: कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचित: । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवा: क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥४॥
इदं तावत् सत्यंthis then is trueयत…
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षा: किमिव बलिमिन्द्राय ददते ॥३॥
इति श्रुत्वाthis hearingवाचं पित…
बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशव: ॥२॥
बभाषे नन्द:-त्वाम्said Nanda to Theeसुत न…
कदाचिद्गोपालान् विहितमखसम्भारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमना: । विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा- नपृच्छ: को वाऽयं जनक भवतामुद्यम इति ॥१॥
कदाचित्-onceगोपालान्(when) the cowherds…